한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
उपयोक्तारः सरलतया सुचारुतया च निर्देशानां माध्यमेन विविधकार्यं पूर्णं कर्तुं वाहनस्य ध्वनि-सञ्चार-कार्यस्य उपयोगं सहजतया कर्तुं शक्नुवन्ति, यथा "बीजिंग-तिआनमेन्-नगरं प्रति नेविगेट् कुर्वन्तु", "यात्री-विण्डो उद्घाटयन्तु" इत्यादयः ध्वनि-अन्तर्क्रिया-प्रणाली यद्यपि निर्देशान् समीचीनतया निष्पादयति तथापि तस्याः स्वर-रहित-जागरण-शब्दाः, निरन्तर-संवादः, द्वय-क्षेत्र-जागरण-परिचयः, दृश्यमानसमये वक्तुं च इत्यादीनि कार्याणि अपि सन्ति, येन स्वरस्य लचीलाः उपयोगः, अधिक-सुलभ-सञ्चालन-विधिः च सक्षमः भवति
तस्मिन् एव काले कारव्यवस्था मनोरञ्जनकार्यस्य धनं प्रदाति । ध्वनिप्रणाली flyme sound स्पीकरस्य उपयोगं करोति तथा च उपयोक्तृणां ध्वनिप्रभावानाम् अनुसरणं पूरयितुं विहङ्गमध्वनिप्रौद्योगिक्याः समर्थनं करोति यत् एतत् द्वौ मोडौ अपि प्रदाति: स्थानिकध्वनिप्रभावाः आभासीस्थलं च, येन उपयोक्तारः अधिकं विसर्जनशीलं ध्वनिअनुभवं अनुभवितुं शक्नुवन्ति
तदतिरिक्तं वाहनस्य मोबाईल-फोन-अन्तर-संयोजनस्य कार्यं अपि अस्ति
सर्वेषु सर्वेषु, 2024 geely galaxy e5 इत्यस्य कार-मशीन-प्रणाली geely automobile इत्यस्य दृढं तकनीकीशक्तिं, उपयोक्तृणां विषये गहनं च अवगमनं प्रदर्शयति, एतत् प्रौद्योगिकीम्, वाहनचालन-अनुभवं च सम्यक् एकीकृत्य, उपयोक्तृणां कृते अधिकं आरामदायकं सुविधाजनकं च यात्रायात्रां निर्माति