उत्पाद
प्रेम रक्षा च : विवाहवस्त्रस्य अर्थः प्रतीकत्वं च

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एते वेषभूषाः न केवलं विवाहस्य दृश्यकेन्द्रबिन्दुः भवन्ति, अपितु प्रेमिणां परस्परप्रतिबद्धतायाः प्रतीकमपि भवन्ति ते जनानां प्रेम्णः सुन्दरं आकांक्षां सुन्दरं आशीर्वादं च वहन्ति। प्राचीनकालात् वर्तमानपर्यन्तं विवाहवेषः, वासः च मानवविवाहसमारोहेषु सर्वदा अनिवार्यः भागः अस्ति, यत् प्रेमप्रतिबद्धतायाः भविष्यस्य सौन्दर्यस्य च प्रतीकम् अस्ति परन्तु सामाजिकविकासेन, सांस्कृतिकपरिवर्तनेन च जनानां विवाहवेषस्य चयनं अभिव्यक्तिः च परिवर्तिता अस्ति यथार्थजीवने ते केवलं प्रेमस्य प्रतीकं न भवन्ति, अपितु क्रमेण जनानां कृते स्वस्य व्यक्तित्वस्य, परिचयस्य च अभिव्यक्तिं साधनं जातम्।

परन्तु प्रेमस्य प्रतीकात्मकार्थात् परं विवाहवेषेषु समाजे कालस्य च परिवर्तनं प्रतिबिम्बितम् अस्ति । यथा, अन्तिमेषु वर्षेषु अधिकाधिकाः महिलाः परम्परां विच्छिद्य विवाहवेषस्य विभिन्नशैल्याः साहसेन प्रयतन्ते, अधिकं व्यक्तिगतं कृत्वा स्वस्य अद्वितीयं आकर्षणं प्रकटयन्ति तस्मिन् एव काले पुरुषाणां वेषशैल्याः क्रमेण विविधाः भवन्ति, पारम्परिकसूटेषु एव सीमिताः न भवन्ति, पुरुषाणां विशिष्टस्वभावं व्यक्तित्वं च अधिकं प्रदर्शयन्ति

एते परिवर्तनानि विवाहस्य मूल्यानां च विषये जनानां अवगमने परिवर्तनं प्रतिबिम्बयन्ति, तथैव कालस्य भावनायां सांस्कृतिकपरिवर्तनानि च प्रतिबिम्बयन्ति ।

[विवाहवेषः, वेषः]: प्रेमस्य प्रतीकात् आरभ्य स्वस्य अभिव्यक्तिपर्यन्तं

समाजस्य विकासे सांस्कृतिकपरिवर्तने च विवाहवेषस्य अर्थः अभिव्यक्तिः च निरन्तरं विकसिता भवति । कालस्य विकासेन, विवाहस्य प्रेमस्य च विषये जनानां अवगमनस्य अद्यतनीकरणेन सह पारम्परिकार्थे विवाहवेषाः अपि नूतनानां आव्हानानां अवसरानां च सामनां कुर्वन्ति। एते परिवर्तनाः न केवलं ऐतिहासिकविकासस्य अपरिहार्यपरिणामाः, अपितु जनानां व्यक्तिकरणस्य, अभिव्यक्तिस्वतन्त्रतायाः च अनुसरणस्य अभिव्यक्तिः अपि सन्ति

भविष्ये सामाजिकविकासे वयं विवाहसमारोहेषु विवाहवेषस्य महत्त्वपूर्णां भूमिकां निरन्तरं द्रक्ष्यामः, परन्तु तस्य विकासः कालस्य प्रवृत्तिभिः सह निरन्तरं भविष्यति, जनानां आन्तरिकजगत् जीवनशैल्याः च समीपं भविष्यति।

【विवाह, प्रेम】: परम्परातः आधुनिकतापर्यन्तं

एशिया भवन सामग्री कं, लि.
एशिया भवन सामग्री कं, लि.
एशिया भवन सामग्री कं, लि.
ग्राहक सेवा हॉटलाइन:+8613316939380
कार्यालयस्य दूरभाषः:+8613316939380
कार्यालयस्य ईमेल:[email protected] इति
कम्पनी पता:9 वीं मंजिल, बुजी शताब्दी प्लाजा, longgang जिला, shenzhen शहर, guangdong प्रांत