한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
a tweet posted by sam altman on the प्रतिटोकनस्य मूल्यं ९८% न्यूनीकृतम्, अस्माकं प्रणाल्यां टोकनस्य संख्या ५० गुणा वर्धिता, मॉडलबुद्धिः उत्तमप्रगतिः अभवत्, अद्यापि किञ्चित् नाटकं वर्तते i अस्मात् देवदिवसात् परं यावत् प्रगतेः प्रतीक्षां करोमि” इति ।
ननु अस्मिन् वर्षे देवदिवसः निराशः न अभवत् । अयं विकासकदिवसः विकासकानां कृते महत्त्वपूर्णसाधन-अद्यतन-श्रृङ्खलां आनयति यथा वास्तविकसमय-एपिआइ, प्रॉम्प्ट्-कैशिंग्, मॉडल-आसवनम्, दृश्य-सूक्ष्म-ट्यूनिङ्ग्, क्रीडाङ्गण-अनुकूलनम्, तथैव o1-एपिआइ-इत्यस्य व्याप्तेः विस्तारः, दरसीमायाः वर्धनं च एतेषां नूतनानां एपिआइ-समूहानां मूल्यनिर्धारणं सस्तो नास्ति इति बहवः विकासकाः टिप्पणीं कुर्वन्ति यत् मूल्यनिर्धारणस्य क्षमतायाश्च संयोजनेन ते आकर्षकाः भवन्ति ।
तथापि, सर्वाधिकं दृष्टि-आकर्षकं विशेषता अस्ति realtime api - एतत् विकासकान् स्वस्य अनुप्रयोगेषु द्रुतं स्वाभाविकं च भाषण-भाषण-वार्तालाप-अनुभवं निर्मातुं chatgpt इत्यस्य उन्नत-भाषण-विधायाः अन्तर्निहितं मॉडलं gpt-4o-realtime-preview इति आह्वयितुं शक्नोति न्यून-विलम्बता-स्वर-अन्तर्क्रियाम् प्राप्तुं तथा च एकदा एव सम्पूर्णं वार्तालाप-प्रक्रियाम् पूर्णं कर्तुं 6 पूर्वनिर्धारित-स्वरस्य समर्थनं करोति ।
घटनास्थले कर्मचारिणः वास्तविकसमये एपिआइ इत्यनेन निर्मितस्य स्वरसहायकस्य प्रदर्शनं कृतवन्तः, येन १०० तः अधिकानां विकासकानां "वितरणार्थं ४०० स्ट्रॉबेरीनां आदेशं दातुं आह्वानं कर्तुं" सहायता कृता विकासकदिवसस्य आकर्षकतमविषयेषु एतत् अन्यतमम् अस्ति । विकासकाः अस्य सुचारुस्वरपरस्परक्रियानुभवेन आश्चर्यचकिताः भवन्ति, यथा ते आभासीजगति सन्ति ।
इदं केवलं प्रौद्योगिकी-अद्यतनं न, अपितु एआइ-इत्यस्य भविष्यस्य विकासदिशायाः च चिन्तनम् अपि अस्ति ।
[कीवर्ड] । 【विवाहस्य पोशाकः, पोशाकः】