उत्पाद
चलचित्रं, दूरदर्शनं, सांस्कृतिकपर्यटनं च : आत्मानां च्छेदनं अन्विष्यन्

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अन्तिमेषु वर्षेषु संस्कृतिप्रसारणस्य सामग्रीविनिमयस्य च मार्गरूपेण चलचित्रदूरदर्शननाटकानि निरन्तरं स्वकीयानां सृजनात्मकसीमानां अन्वेषणं कृतवन्तः, स्थानीयसांस्कृतिकपर्यटनसंसाधनैः सह निकटतया कार्यं कृतवन्तः च चलचित्र-दूरदर्शन-कार्ययोः "चरित्र-भावनाः" प्रायः भङ्ग-बिन्दुः भवन्ति, ये प्रेक्षकाणां कृते अनुनादं आनयन्ति, स्थानीय-पर्यटन-विकासाय च नूतनान् अवसरान् आनयन्ति "माय अल्टे" इति श्रृङ्खलायाः निर्माणप्रक्रिया एतत् एकीकरणप्रतिरूपं प्रतिबिम्बयति । प्रारम्भिकपाठरूपान्तरणात् अन्तिमलघुश्रृङ्खलानिर्माणपर्यन्तं कथानकं अधिकं सजीवं वास्तविकं च कर्तुं, प्रेक्षकाणां कृते गहनतरं अनुभवं च प्रदातुं च निर्देशकाः सर्वदा कथां स्थानीयसंस्कृत्या सह संयोजयन्ति

"वायुः रेसकोर्स्" "where the wind is" इति प्रकरणस्य एकः क्लासिकः दृश्यः अस्ति । नाटके नायकः नायिका च "वायुदौडक्रीडाङ्गणे" मिलन्ति, प्राकृतिकदृश्यानि अनुभवन्ति, भावनात्मकप्रतिध्वनिं च विकसयन्ति । एषः अपि निर्देशकानां स्थानीयसंस्कृतेः पर्यटनसम्पदां च चतुरप्रयोगः अस्ति । दृश्यनिर्माणस्य माध्यमेन ते न केवलं पात्राणां व्यक्तित्वं भावनां च आकारयन्ति, अपितु प्रेक्षकाणां कृते अधिकं यथार्थं अनुभवं अपि प्रयच्छन्ति ।

चलचित्रस्य दूरदर्शनस्य च नाटकनिर्माणस्य दृष्ट्या "माय अल्टे" तथा "गो वेयर द विण्ड् इज" इत्येतयोः द्वयोः अपि "नाटकानाम् स्थानीयपरिस्थितौ अनुकूलनस्य" आवश्यकता मूर्तरूपः अस्ति श्रृङ्खलायां पात्राणि, कथाः, दृश्यानि च स्थानीयसंस्कृतौ एकीकृतानि सन्ति, ये प्रामाणिकं अद्वितीयं च कथाशैलीं दर्शयन्ति तथा च स्थानीयसंस्कृतेः पर्यटनसंसाधनेषु च जनानां रुचिं उत्तेजयन्ति।

सांस्कृतिकपर्यटनस्य दृष्ट्या चलच्चित्रस्य दूरदर्शननाटकस्य च निर्माणेन स्थानीयपर्यटनस्य विकासः प्रवर्तयितुं शक्यते तथा च सांस्कृतिकसंसाधनानाम् पर्यटनसंसाधनानाञ्च उत्तमतया एकीकरणं कर्तुं शक्यते चलचित्र-दूरदर्शन-कार्यस्य प्रचार-प्रचारस्य माध्यमेन अधिकान् पर्यटकानाम् आकर्षणं कर्तुं शक्यते, स्थानीय-आर्थिक-विकासाय च नूतनाः अवसराः सृज्यन्ते

भविष्ये चलच्चित्रं, दूरदर्शनं, सांस्कृतिकपर्यटनं च नूतनानां एकीकरणप्रतिमानानाम् अन्वेषणं निरन्तरं करिष्यति तथा च प्रेक्षकाणां कृते समृद्धतरानुभवं आनेतुं अधिकानि रोमाञ्चकारीणि कार्याणि निर्मास्यति। मम विश्वासः अस्ति यत् कालस्य उन्नतिः प्रौद्योगिक्याः परिपक्वतायाः च सह चलचित्रं, दूरदर्शनं, सांस्कृतिकपर्यटनं च व्यापकपदे गमिष्यति, सांस्कृतिकविनिमयेषु सामाजिकविकासेषु च अधिकं योगदानं दास्यति।

एशिया भवन सामग्री कं, लि.
एशिया भवन सामग्री कं, लि.
एशिया भवन सामग्री कं, लि.
ग्राहक सेवा हॉटलाइन:+8613316939380
कार्यालयस्य दूरभाषः:+8613316939380
कार्यालयस्य ईमेल:[email protected] इति
कम्पनी पता:9 वीं तल, बुजी शताब्दी प्लाजा, longgang जिला, shenzhen शहर, guangdong प्रांत