한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अक्टोबर्-मासस्य प्रथमे दिने संवाददाता गुआङ्गझौ-नगरस्य अनेकविक्रयकार्यालयानाम् अवलोकनं कृत्वा स्थले जनानां प्रवाहः महतीं वृद्धिं प्राप्तवान् इति ज्ञातवान् । वैन्के आदर्श हुआडी लैङ्गटिङ्ग् रियल एस्टेट् इत्यस्य विक्रयकार्यालयस्य विक्रयप्रबन्धकः ज़ी होङ्गडा इत्यस्मै ग्राहकानाम् अन्वेषणं प्राक् ९ वादने एव ग्राहकानाम् एकः लहरः पृच्छितुं आगतः। सः अवदत् यत् गतदिनेषु गृहं पश्यन्तः जनानां संख्या "गुणा" अभवत्, तस्मिन् दिने प्राप्तानां ग्राहकानाम् संख्या १० समूहान् अतिक्रान्तवती।
"कालमेव गृहाणि द्रष्टुं आगतानां ग्राहकानाम् १५० समूहाः आसन्, १५ यूनिट् विक्रीताः च" इति ज़ी होङ्गडा इत्यनेन अपि उक्तं यत् एतेन नीतिसमायोजनेन आनिताः परिवर्तनाः न केवलं तत्कालीनानाम् आवश्यकतायां ग्राहकानाम् क्रयणस्य अवसरं दत्तवन्तः गृहाणि, परन्तु केषाञ्चन उन्नतगृहाणां कृते अवसराः अपि प्रदत्ताः यौन-आग्रही ग्राहकाः नूतनान् अवसरान् आनयन्ति।
एकः युवा प्रतिभा यः कार्यस्थानांतरणकारणात् ग्वाङ्गझौ-नगरम् आगतः, सः चेन् महोदयः नूतने नगरे निवासार्थं स्थिरं स्थानं प्राप्नुयात् इति आशास्ति। पूर्वं सामाजिकसुरक्षां दातुं तस्य अपर्याप्तः समयः आसीत् अस्मिन् समये क्रयप्रतिबन्धनीतेः शिथिलतायाः कारणात् तस्य गृहक्रयणस्य अवसरः प्राप्तः, भविष्ये ग्वाङ्गझौ-नगरे निवसितुं योजना च अस्ति सः अवदत् यत् अस्मिन् नूतने वातावरणे स्वस्य "गृहं" भविष्यति इति आशास्ति।
नीतिसमायोजनेन ग्राहकानाम् अधिकानि अवसरानि प्राप्यन्ते येषां केवलं आवश्यकता वर्तते, अपि च येषां ग्राहकानाम् सुधारस्य आवश्यकता वर्तते तेषां कृते "तत् क्रेतुं" सज्जाः भवन्ति नूतनानां नीतीनां कार्यान्वयनेन जनाः स्वभविष्यजीवनस्य अपेक्षाभिः परिपूर्णाः भवन्ति, येन सामाजिकविकासस्य प्रवृत्तिः प्रतिबिम्बिता भवति तथा च जनानां उत्तमजीवनस्य साधना अपि दर्शिता भवति