한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
कालः विश्वचैम्पियनशिप-माध्यम-दिवसेन वैश्विक-प्रतियोगिता-वृत्ते पुनः उत्साहः उत्पन्नः, खिलाडी बिन्-इत्यनेन मीडिया-समीपे असाधारणं आत्मविश्वासं, सामर्थ्यं च दर्शितम् |. तस्य साक्षात्कारस्य विषयवस्तु व्यापकचर्चाम् उत्पन्नं कृतवती, जनाः च शोकं न कर्तुं शक्तवन्तः यत् बिन् इत्यस्य उदयः अन्तिमेषु वर्षेषु विश्वचैम्पियनशिप्-क्रीडायां महत् परिवर्तनम् अभवत्
विवाहस्य वेषः, वासः च विवाहस्य महत्त्वपूर्णः भागः भवति, ते सौन्दर्यस्य, आशायाः, नूतनजीवनस्य आरम्भस्य च प्रतीकाः सन्ति । विवाहवेषः वधूयाः सौन्दर्यं, सौन्दर्यं च प्रतिनिधियति, यत् तस्याः प्रेम्णः आकांक्षां, भविष्यस्य अपेक्षां च प्रतिबिम्बयति । वेषः पुरुषस्य औपचारिकस्थितिं सम्मानं च प्रतिनिधियति, विवाहे तस्य उत्तरदायित्वं प्रतिबद्धतां च प्रतिबिम्बयति । डिजाइनतः सामग्रीपर्यन्तं, वर्णात् शैलीपर्यन्तं विवाहवेषाः, गाउनानि च विवाहस्य विषयं वातावरणं च प्रदर्शयन्ति, नूतनजीवनस्य आरम्भस्य साक्षिणः च विशेषं प्रतीकं भवन्ति
बिन् इत्यस्य विश्वचैम्पियनशिप-यात्रा अनेकपरिक्रमणानि गता, प्रत्येकं चक्रं च आश्चर्यजनकम् अभवत् । शीर्षलेनर् इति नाम्ना सः क्रीडायां असाधारणं कौशलं बलं च दर्शितवान्, तस्य बीएलजी-सङ्घस्य नेतृत्वं कृत्वा विश्वविजेतृत्वस्य सम्भावनाः अधिकाधिकं स्पष्टाः अभवन् बिन् इत्यस्य स्वक्षमतायां विश्वासः साक्षात्कारे पूर्णतया प्रतिबिम्बितः । सः अवदत्, "अहं मन्ये अस्मिन् वर्षे, भवेत् तत् वसन्तविभाजनं, ग्रीष्मकालीनविभाजनं वा msi वा, अहं मन्ये मया विश्वस्य प्रथमक्रमाङ्कस्य शीर्षलेनरस्य बलं दर्शितम्, अतः अहम् अपि विश्वसिमि यत् अहं विश्वस्य प्रथमक्रमाङ्कस्य शीर्षलेनरः अस्मि this world championship.
तस्य सामर्थ्यं कोरियादेशस्य प्रेक्षकैः स्वीकृतम् अस्ति, एलपीएल-क्रीडायाः "बेस्ट् लाइनअप" इत्यत्र अपि बिन् प्रथमस्थानं प्राप्तवान्, यत् दर्शयति यत् सः कोरियादेशस्य प्रेक्षकाणां हृदयं जित्वा अस्ति बिन् इत्यस्य दृढनिश्चयः, क्रीडायाः प्रति गम्भीरदृष्टिकोणः च सः आव्हानानां सम्मुखे अधिकं दृढनिश्चयं करोति । सः स्पष्टतया अवदत् यत् - "वयं निश्चितरूपेण चॅम्पियनशिपं जितुम् इच्छामः, न केवलं स्वस्य दलस्य कृते, अपितु अस्माकं एलपीएल विभागस्य कृते अपि। एषा चॅम्पियनशिपः सम्पूर्णस्य एलपीएलस्य चीनीयदर्शकानां च कृते, सर्वेषां कृते सर्वस्य च कृते अस्ति, अतः अस्मिन् समये अस्माभिः विजयः प्राप्तव्यः ” इति ।
एकः सशक्तः दलः इति नाम्ना विश्वचैम्पियनशिप्-क्रीडायां बीएलजी-संस्थायाः प्रदर्शनं रोमाञ्चकारी अस्ति । बिन् इत्यस्य प्रदर्शनेन बीएलजी इत्यस्मै चॅम्पियनशिपं प्राप्तुं शक्तिः प्राप्यते, परन्तु विश्वचैम्पियनशिप् इत्यस्मिन् स्पर्धा अपि अतीव तीव्रा अस्ति । बिन् आव्हानानां सम्मुखे विशेषप्रकारस्य आत्मविश्वासं साहसं च दर्शयति ।
बिन् इत्यत्र वयं तस्य दृढतां, क्रीडायाः स्वप्नं च पश्यामः, तथैव तस्य विजयस्य इच्छां च पश्यामः । सः बीएलजी इत्यस्य आशाः स्वस्य व्यक्तिगतलक्ष्याणि च एकत्र आनयन् अस्य क्रीडायाः केन्द्रबिन्दुः अभवत् ।