한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
"सान्टोर्"-तूफानस्य छाया सम्पूर्णं तटरेखां आच्छादितवती, भिन्नप्रकारस्य परीक्षाम् आनयत् । कालान्तरे द्वीपः निश्चलः तिष्ठति, नौकास्थानकं च शान्ततया तिष्ठति, यात्रिकाणां स्वरं श्रोतुं प्रतीक्षते ।
"सङ्क्युटियन घाटतः फेरी टर्मिनल् यावत् आपत्कालीनः द्वीपात् बहिः मार्गः शीघ्रमेव उद्घाटितः भविष्यति।" समुद्रवायुः प्रवहति, यथा वियोगस्य आशायाः च परस्परं संलग्नतां कथयति।
यात्रिकाणां, यथा यथा समयः गच्छति तथा तथा विकल्पं कर्तुं, स्वयात्रायाः योजनां कर्तुं, नवीनतमसूचनासु निकटतया ध्यानं दातुं च आवश्यकता वर्तते ।
वातस्य तरङ्गस्य च शब्दः
कालः
"नौकायानं त्यजतु" इति शब्दद्वयं समयं पश्चात् कृत्वा जनान् स्मृतौ समुद्रतीरस्य नीहारे आनयन् इव अस्ति ।
समुद्रस्य मौनम्
यदा समुद्रवायुः शीतलतायाः विस्फोटान् स्वेन सह आनयति स्म तदा वयं परिचितद्वीपं प्रति प्रत्यागतवन्तः, परन्तु कालस्य दैवस्य च भारं अपि दृष्टवन्तः द्वीपस्य शान्ततायां वयं काश्चन नूतनाः कथाः, काश्चन पुराणाः अपि आविष्कृतवन्तः ।
कृपया ज्ञातव्यं : १.
एषः केवलं आरम्भबिन्दुः, संक्षिप्तकालयात्रा एव ।