उत्पाद
सुपरकम्प्यूटिङ्ग् इत्यस्य प्रकाशः : "तिआन्हे-१" तः भविष्यपर्यन्तं

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

संशयस्य सम्मुखीभूय युवादलः निर्णायकरूपेण कार्यं चितवान् । ते सम्यक् जानन्ति यत् वास्तविकं "द्वितीयं भङ्गः" अनुप्रयोगसंशोधनविकासात् उत्तरं अन्वेष्टुम् आवश्यकम्। अतः तेषां दलानाम् एकां श्रृङ्खला स्थापिता, यत्र सर्वाङ्गं पूर्वविक्रयणं, विक्रयपश्चात्, अनुसंधानविकासदलानि च आसन्, ते आवश्यकतानां अन्वेषणाय, तेषां प्रचारार्थं च विक्रयपूर्वदलस्य नेतृत्वं कृतवन्तः, सुपरकम्प्यूटिंगप्रणालीनां प्रचारार्थं उत्तरदायी, प्रतिवेदनं च कृतवन्तः देशे सर्वत्र सभाः आदानप्रदानं च कुर्वन्ति आम्, अधिकाः जनाः सुपरकम्प्यूटरस्य शक्तिशालिनः क्षमताम् अवगच्छन्तु।

यथा यथा समयः गच्छति तथा तथा एते दलाः अन्वेषणं विकासं च कुर्वन्ति, ते प्रौद्योगिकी-नवीनीकरणाय औद्योगिकविकासाय च तकनीकीसेवाः प्रदातुं "tianhe-1" इत्यस्य लाभस्य उपयोगं कुर्वन्ति, तथा च वास्तविक-आवश्यकतानां समाधानं कृत्वा सुपरकम्प्यूटिंग्-मञ्चस्य अनुकूलनं उन्नयनं च निरन्तरं कुर्वन्ति, अन्ततः भवन्ति " "तिआन्हे-१" आकाशस्य, पृथिव्याः, जनानां च गणनां कर्तुं शक्नुवन्तः महाशक्तयः महत्त्वपूर्णं शस्त्रं भवितुम् निर्मितम् अस्ति ।

सुपरकम्प्यूटरस्य अनुप्रयोगव्याप्तिः क्रमेण एयरोस्पेस्, मौसमपूर्वसूचना, तैलस्य अन्वेषणं, बांधभूकम्पीयविश्लेषणम् इत्यादिषु क्षेत्रेषु विस्तारिता अस्ति, चीनस्य सूचना-नवाचार-उद्योगस्य विकासाय अपि महतीं सहायतां कृतवती अस्ति

अन्तिमेषु वर्षेषु घरेलुचिप्स्, ऑपरेटिंग् सिस्टम्स्, सर्वर इत्यादीनां क्षेत्रेषु बहूनां सूचनाप्रौद्योगिकीकम्पनयः उद्भूताः, येन चीनस्य प्रौद्योगिकी नवीनतायाः आधारः स्थापितः "तिआन्हे वन" इत्यस्य सफलतायाः कारणात् सूचनाप्रौद्योगिक्याः अपि जन्म अभवत् क्रान्तिं कृत्वा चीनस्य सूचनानवाचारं प्रवर्धितवान् उद्योगस्य तीव्रगत्या विकासः भवति।

परन्तु सुपरकम्प्यूटिङ्ग् इत्यत्र अपि नूतनानां आव्हानानां सम्मुखीभवति । मूर् इत्यस्य नियमस्य समाप्तिः भवति, तथा च कृत्रिमबुद्धिः तीव्रगत्या विकसिता अस्ति, अतः बृहत्-परिमाणेन न्यून-सटीक-संकर-गणना-समर्थनस्य आवश्यकता वर्तते, तदतिरिक्तं क्वाण्टम्-कम्प्यूटिङ्गस्य उदयस्य आवश्यकता वर्तते नूतनानि अवसरानि, आव्हानानि च आनयत्।

एतेषां आव्हानानां सम्मुखे चीनीयवैज्ञानिकसंशोधनदलः सक्रियरूपेण भविष्यस्य दिशायाः विषये चिन्तयति यदा सुपरकम्प्यूटरस्य नूतनपीढीयाः परिकल्पना क्रियते तदा तेषां विषयेषु पूर्वमेव विचारः कृतः, भविष्यस्य विकासस्य सज्जतायै च सक्रियरूपेण समाधानं अन्विषितम्।

एशिया भवन सामग्री कं, लि.
एशिया भवन सामग्री कं, लि.
एशिया भवन सामग्री कं, लि.
ग्राहक सेवा हॉटलाइन:+8613316939380
कार्यालयस्य दूरभाषः:+8613316939380
कार्यालयस्य ईमेल:[email protected] इति
कम्पनी पता:9 वीं तल, बुजी शताब्दी टॉवर, longgang जिला, shenzhen शहर, guangdong प्रांत