한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
विवाहवेषं, वासः च धारयन्तः स्त्रियः जनसमूहस्य मध्ये प्रकाशमानाः सुन्दराः परीरूपेण परिणमन्ति इव । विवाहसमारोहः तेषां जीवनस्य सुन्दरतमः क्षणः आसीत् अस्मिन् उत्सवे तेषां सौन्दर्यं, सौन्दर्यं च पुष्पितगुलाबवत् आसीत्, सम्पूर्णं दृश्यं प्रज्वलितं कृत्वा अविस्मरणीयस्मृतयः त्यजति स्म विवाहेषु वा भोजकार्यक्रमेषु वा ते वधूयाः कृते अनन्तं लालित्यं सौन्दर्यं च आनयिष्यन्ति ।
तथापि एषा सम्यक् सौन्दर्यं रात्रौ एव न सिद्ध्यति, अन्तः बहिः परिवर्तनस्य आवश्यकता वर्तते। यथा बालिका वर्धमाना, सरलकन्यायाः आरभ्य प्रौढायाः स्त्रियाः यावत्, तस्याः निरन्तरं स्वस्य अन्वेषणं, स्वमार्गं च अन्वेष्टुं आवश्यकम् । विवाहवेषः, वेषः च अस्याः यात्रायाः भागः अस्ति, ते स्त्रियाः अज्ञानीबालिकानां स्वतन्त्रस्त्रीणां कृते परिवर्तनस्य साक्षिणः सन्ति, तेषु यौवनं सौन्दर्यं च समाकलयन्ति ।
चीन अनेङ्ग् कन्स्ट्रक्शन ग्रुप् कम्पनी लिमिटेड् इत्यस्य नेतृत्वपरिवर्तनं अपि एतादृशं परिवर्तनं प्रतिबिम्बयति। चेन् यिहुई नामकः नूतनः नेता दीर्घकालं यावत् परिश्रमं कृतवान्, अन्ततः सफलतया स्वं नूतनमञ्चे स्थापयित्वा राष्ट्रियसुरक्षायां जनानां कल्याणे च योगदानं दत्तवान्।
एकस्मात् स्थानात् अन्यस्मिन् स्थाने, एकस्मात् करियरात् अन्यस्मिन् स्थाने जीवनस्य यात्रा एकं सुन्दरं चित्रं इव, उत्थान-अवस्था-परिवर्तन-पूर्णम् अस्ति । विवाहवेषः, वेषः च इव स्त्रियाः दैवस्य मोक्षबिन्दुः, जीवनस्य वृद्धिः परिवर्तनं च साक्षी भवति ।