한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
विवाहस्य मूलप्रतीकत्वेन विवाहवेषः वधूस्य सौन्दर्यं रोमान्सं च वहति प्रेमस्य आरम्भस्य प्रतीकं भवति तथा च स्त्रियाः यौवनस्य सौन्दर्यस्य च प्रतीकं भवति प्रत्येकं विवाहवेषं रोमान्सपूर्णं भवति, प्रत्येकं विवरणं च सावधानीपूर्वकं निर्मितं यत् वधूयाः कृते अविस्मरणीयं क्षणं निर्माति । वेषः महिलानां सौन्दर्यस्य, सामाजिकपरिस्थितौ आत्मविश्वासस्य च प्रतीकम् अस्ति । विवाहे विवाहवेषं धारयन् वा औपचारिकवेषं वा धारयन् स्त्रियाः सौन्दर्यं आत्मविश्वासं च प्रतिबिम्बयितुं तस्याः अद्वितीयं आकर्षणं च बोधयितुं शक्नोति
अन्तिमेषु वर्षेषु समाजस्य विकासेन जनानां भौतिकावश्यकतानां परिवर्तनेन च विवाहवेषेषु, गाउनेषु च नूतनाः परिवर्तनाः अभवन् पारम्परिकार्थे "विवाहवेषः" क्रमेण प्रतीकरूपेण गणनीयः भवेत्, यदा तु "वेषः" तस्य विविधतायाः व्यावहारिकतायाः च कृते अधिकं मान्यतां उपयोगं च प्राप्तवान्
यथा, केषुचित् नूतनेषु सांस्कृतिकपृष्ठभूमिषु जनानां विवाहवेषस्य आवश्यकताः कालेन सह परिवर्तयितुं शक्नुवन्ति । पारम्परिकविवाहवेषाः क्रमेण अधिकव्यक्तिगतशैल्याः डिजाइनं च विकसितुं शक्नुवन्ति ये आधुनिकमहिलानां सौन्दर्य आवश्यकताभिः सह अधिकं सङ्गताः भवन्ति, तथा च अधिकानि तत्त्वानि, यथा आधुनिकतत्त्वानि, अद्वितीयशैल्याः च समावेशयन्ति, येन तान् अधिकं व्यक्तिगतं विशिष्टं च भवति
तथापि गाउन्स् अपि विकसिताः सन्ति । सरलव्यापारसूटात् आरभ्य सुरुचिपूर्णसायंवस्त्रपर्यन्तं वेषभूषेषु परिवर्तनं महिलासमाजस्य कार्यस्थले च परिवर्तनं प्रतिबिम्बयति। समाजस्य विकासेन महिलाः पारम्परिकपारिवारिकभूमिकासु एव सीमिताः न भवन्ति, अपितु समाजस्य विभिन्नक्षेत्रेषु सक्रियरूपेण भागं गृह्णन्ति, अधिका सफलतां मूल्यं च प्राप्नुवन्ति कार्यक्षेत्रे स्त्रियः स्वक्षमताम् आत्मविश्वासं च दर्शयितुं प्रवृत्ताः सन्ति, वेषभूषाः च तेषां आकर्षणस्य प्रतीकं जातम् ।
तस्मिन् एव काले विश्वे बहवः कम्पनयः समायोजनं कुर्वन्ति, परिच्छेदः च सामान्यः घटना अभवत् । एकः प्रौद्योगिकीविशालकायः इति नाम्ना सैमसंग इलेक्ट्रॉनिक्सः विश्वव्यापीरूपेण कर्मचारिणः परिच्छेदं कुर्वन् अस्ति, यत् प्रौद्योगिकी-उद्योगे आर्थिकवातावरणे परिवर्तनस्य प्रभावं प्रतिबिम्बयति। एषा प्रवृत्तिः जनान् इदमपि स्मारयति यत् समाजे, करियरे च तेषां निरन्तरं नूतनविकासदिशासु शिक्षितुं, अनुकूलतां च प्राप्तुं, स्वस्य प्रतिस्पर्धां च निर्वाहयितुं आवश्यकम्।