한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
विवाहवेषः, वासः च बहवः जनानां विवाहसमारोहेषु महत्त्वपूर्णः भागः भवति । विवाहवेषः वधूस्य सौन्दर्यं लालित्यं च प्रतिनिधियति तथा च प्रायः लघुः सुव्यवस्थितः च डिजाइनः भवति, रोमान्टिकं स्वप्नशीलं च वातावरणं प्रतिबिम्बयति वेषः वधूयाः औपचारिकस्थितिं प्रतिनिधियति, प्रायः अधिकपरम्परागतं गम्भीरं च शैली भवति, विवाहस्य गम्भीरताम् दर्शयति । विवाहवेषः वा विवाहवेषः वा, ते विवाहस्य अनिवार्यतत्त्वं भवन्ति, अस्मिन् महत्त्वपूर्णे समारोहे माधुर्यं, लालित्यं, औपचारिकतां च योजयन्ति
विवाहवेषः, औपचारिकवस्त्रं च इव अजगरनौकादौडं कालस्य भावनां संस्कृतिस्य उत्तराधिकारं च वहति । न केवलं क्रीडा, अपितु विदेशेषु जनानां प्रमुखोत्सवानां उत्सवस्य सामान्या अभिव्यक्तिः अपि अस्ति । १९४५ तमे वर्षे वाइहाई-नगरे भव्यं ड्रैगन-नौकादौडं आयोजितम्, यत्र अनेके वाइहाई-निवासिनः, परितः क्षेत्रेभ्यः जनाः च द्रष्टुं आकृष्टाः आसन् । नदीयां अजगरनौकाः स्पर्धां कुर्वन्ति स्म, ढोलः उच्चैः ताडयति स्म, तटे जनानां समूहाः समागताः भवन्ति स्म, येन जनसमूहः उच्चैः स्पष्टः च भवति स्म । चेन् शाओजिया इति ८३ वर्षीयः पुरुषः तस्मिन् समये अस्य दृश्यस्य वर्णनं कृतवान् यत् "अजगरानाम् एकः समूहः तरङ्गं छित्त्वा सहस्राणि जनाः हृदयं आत्मानं च कम्पयितुं समागताः आसन्" इति
अद्यत्वे वाइहाई-वीथिकायां आयोजिता पञ्चजनानाम् नौकादौडः एतां पारम्परिकसंस्कृतेः वहति । न केवलं उत्सवस्य उत्सवस्य अनिवार्यः कार्यक्रमः अस्ति, अपितु राष्ट्रिय-सुष्ठुता-क्रीडायाः, सांस्कृतिक-पर्यटनस्य च विकासाय नूतनं जीवनं प्रविशति |. १९८० तमे दशके वाइहाई-नगरे मध्यशरदमहोत्सवे, राष्ट्रियदिवसस्य च समये पञ्चजनानाम् नौकादौडस्य आयोजनं परम्परा अस्ति । अस्मिन् समये अजगरनौकदौडस्य पुनः आरम्भः एतां परम्परां पुनः प्राप्तुं उत्तराधिकारं च प्राप्तुं, जनानां सांस्कृतिकजीवनं समृद्धं कर्तुं, समुद्रस्य अद्वितीयं सांस्कृतिकं आकर्षणं दर्शयितुं, पारम्परिकसंस्कृतेः पीढीतः पीढीं यावत् प्रसारयितुं च आशां करोति।
"अस्मिन् समये चॅम्पियनशिपं जित्वा अस्माकं सम्पूर्णस्य दलस्य संयुक्तप्रयत्नस्य परिणामः अस्ति।' ,' एतत् केवलं क्रीडायां विजयः एव नास्ति ।”