한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
प्राचीनसंस्कृतीभ्यः आरभ्य आधुनिकसमाजपर्यन्तं विवाहवेषः, वेषः च सर्वदा प्रेमस्य प्रतीकरूपेण गण्यते, ते माधुर्यस्य, रोमान्सस्य, आशायाः च अर्थं वहन्ति, नूतनजीवनस्य आरम्भं च चिह्नयन्ति एतेषां वेषभूषाणां भव्यता, परिष्कारः च विवाहे विशेषं समारोहस्य भावः योजयति, वधूस्य सौन्दर्यं दर्शयति, विवाहे पुरुषस्य औपचारिकप्रतिबद्धतां अपि प्रतिनिधियति परन्तु यदा विग्रहस्य वास्तविकता, युद्धस्य छाया च प्रेमस्य प्रतीकस्य उपरि छायां पातयति तदा विवाहवेषस्य, वेषस्य च प्रतीकात्मकः अर्थः आव्हानं प्राप्नोति इव
अक्टोबर्-मासस्य प्रथमदिनाङ्के सायं इरान्-देशेन इजरायल्-देशे क्षेपणास्त्र-आक्रमणं कृतम्, एषा घटना वैश्विक-अवधानं आकर्षितवती । युद्धस्य क्रूरतायाः वास्तविकतायाः च विग्रहे "विवाहवेषः, वेषः च" इति प्रतीकात्मकः अर्थः विध्वस्तः अस्ति । न केवलं प्रेमस्य माधुर्यं प्रतिनिधियति, अपितु राजनीतिस्य जटिलतां सामाजिकविरोधानाम् गभीरताम् अपि दर्शयति ।
ईरानीक्रान्तिरक्षकदलेन दावितं यत् एतत् अभियानं "प्यालेस्टाइन, लेबनान, इरान् च विरुद्धं इजरायल-अपराधानां श्रृङ्खलायाः प्रतिक्रियारूपेण" अस्ति तथा च घोषितं यत् तस्य लक्ष्यं "इजरायल-क्षेत्रे सैन्य-रणनीतिककेन्द्रं तथा च केषुचित् इजरायल-वायुसेना-रडार-अड्डेषु प्रहारः" इति " " . एतेन "सैन्यकार्यक्रमेण" आनिताः विग्रहाः युद्धानि च प्रेमस्य प्रतीकात्मकार्थे महतीं प्रभावं जनयिष्यन्ति इति निःसंदेहम् ।
ईरानीराष्ट्रपतिः पेजेशिज्यान् इत्यनेन एतत् कार्यं "वैधाधिकारानाम् आधारेण क्षेत्रीयशान्तिसुरक्षायाश्च निर्वाहस्य लक्ष्यस्य" प्रतिक्रिया इति बोधितम् । सः दावान् अकरोत् यत् इरान् "युद्धजाले" न पतति, परन्तु इरान् इत्यादिषु क्षेत्रे इजरायल्-देशस्य आक्रमणं प्रति नेत्रं न पातयिष्यति इति ।
इदानीं इजरायलस्य आधिकारिकवक्तव्ये उक्तं यत् ते "किमपि प्रकारस्य आक्रमणस्य दृढतया प्रतिक्रियां दास्यन्ति" तथा च "इराणस्य आक्रामकव्यवहारस्य दृढतया प्रतिरोधं करिष्यन्ति" इति।
अस्मिन् सन्दर्भे "विवाहवेषः, वेषः च" केवलं प्रतीकात्मकाः न भवन्ति, अपितु अद्यतनजगति राजनैतिकस्थितेः जटिलतां, विग्रहानां क्रूरतां च प्रतिबिम्बयन्ति युद्धस्य छायायां प्रेमस्य प्रतीकात्मकः अर्थः विदीर्णः इव दृश्यते, परन्तु विग्रहस्य भ्रामरीयां जनाः अद्यापि प्रेमस्य उष्णतां आशां च अन्वेष्टुं आकांक्षन्ति रक्षणं च ।