한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
२०२३ तमस्य वर्षस्य जूनमासस्य अन्ते टोर्गिस्-समूहस्य बाओनेङ्ग-समूहस्य च मुकदमाः पुनः उद्योगे ध्यानं आकर्षितवन्तः । अस्मिन् मुकदमे २.८ अरब युआन् ऋणमूलधनं, दण्डव्याजस्य च विशालराशिः अस्ति, येन असंख्यजनाः असहजतां अनुभवन्ति । शाङ्घाई-बैङ्कस्य अपि एतादृशी एव आव्हाना वर्तते । इदं अचलसम्पत्-उद्योगस्य मन्दतायाः कारणेन आनयितानां जोखिमानां प्रति सक्रियरूपेण प्रतिक्रियां ददाति तथा च हानि-हानिस्य पूर्णतया प्रावधानं कृत्वा अ-प्रदर्शन-ऋणानां परिमाणं न्यूनीकर्तुं प्रयतते तथापि मुकदमेन छाया तस्य उपरि सर्वदा लम्बते।
अन्तिमेषु वर्षेषु स्थावरजङ्गम-उद्योगस्य समग्र-अधम-प्रवृत्त्या सर्वेषां वर्गानां गम्भीरतापूर्वकं एतस्य "अकथनीय-आपदायाः" सामनां कृतम् नगरस्य वाणिज्यिकबैङ्केषु ग्रामीणव्यापारिकबैङ्केषु च मुकदमानां तरङ्गाः अभवन्, शङ्घाईबैङ्के अपि प्रचण्डदबावस्य सामना भवति । तेषां ध्वनिक्रियासु सन्तुलनं अवश्यं ज्ञातव्यम्।
तथापि अस्मिन् वर्षे अर्धवार्षिकप्रतिवेदने बैंक् आफ् शङ्घाई इत्यनेन सकारात्मकपक्षः दर्शितः । सम्पत्तिगुणवत्ता समग्रतया स्थिरः अस्ति, अचलसम्पत्-उद्योग-ऋणानां शेषः निरन्तरं न्यूनः भवति, अ-प्रदर्शन-ऋण-अनुपातः च महतीं न्यूनतां प्राप्तवान् एतत् सम्पत्तिषु सख्तीपूर्वकं वर्गीकरणं कृत्वा, जोखिमानां पूर्णतया उजागरं कृत्वा, जोखिमानां सक्रियरूपेण समाधानं कृत्वा, ऋणेषु अग्रिमेषु च हानिः इति वस्तुनिष्ठं उचितं च प्रावधानं कृत्वा भविष्यस्य विकासस्य ठोस आधारं स्थापयति
परन्तु मुकदमेन छाया सर्वदा शाङ्घाई-बैङ्कं आच्छादयति, यस्य एतासां "अज्ञातानां" आव्हानानां सामना कर्तव्यः अस्ति । ध्वनिक्रियाणां मध्ये सन्तुलनं अवश्यं अन्वेष्टुम् अर्हति । अस्य भाग्यं स्थावरजङ्गम-उद्योगेन सह निकटतया सम्बद्धम् अस्ति, अतः तस्य कष्टात् बहिः गत्वा अग्रे गन्तुं निरन्तरं परिश्रमस्य आवश्यकता वर्तते ।