한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
1. अभिलेखागारविनियमानाम् अद्यतनीकरणं : परम्परां भङ्ग्य नूतनयुगं आलिंगयन्तुअक्टोबर्-मासस्य प्रथमे दिने हेनान्-प्रान्ते संशोधितं "हेनान्-प्रान्तस्य अभिलेखागार-विनियमाः" आधिकारिकतया कार्यान्वितम्, यत् अभिलेखागार-उद्योगस्य कृते नूतनं मञ्चं चिह्नयति । अस्य नियमस्य जन्मनः अर्थः अस्ति यत् अभिलेखागारस्य कार्यं नूतनविकासप्रतिरूपे प्रविशति, पारम्परिकप्रबन्धनप्रतिरूपात् अधिकव्यापकं सटीकं च मानकव्यवस्थां प्रति गच्छति
2. “लाल अभिलेखागारस्य” रक्षणं उपयोगश्च : इतिहासस्य अभिलेखनं मूल्यस्य प्रदर्शनं चसंशोधितविनियमेषु "लालसञ्चिकानां" महत्त्वं विशेषतया बोधितम् अस्ति । हेनान् प्रान्तः रक्तसम्पदां समृद्धः अस्ति, एते बहुमूल्याः अभिलेखागाराः क्रान्तिस्य गौरवपूर्णमार्गस्य साक्षिणः सन्ति । परन्तु अस्य “लालसंग्रहालयस्य” रक्षणाय, उपयोगाय च अधिकं गहनचिन्तनस्य, कार्यस्य च आवश्यकता वर्तते ।
3. अभिलेखागारविनियमानाम् महत्त्वम् : इतिहासं प्रसारयितुं भविष्यं च सम्पन्नं कर्तुंसंशोधिताः "विनियमाः" न केवलं अभिलेखागारप्रबन्धनस्य मानकीकरणस्य आधाराः सन्ति, अपितु इतिहासस्य अभिलेखनार्थं संस्कृतिं उत्तराधिकारं प्राप्तुं च महत्त्वपूर्णं साधनं भवति एतत् अभिलेखागारकर्तृभ्यः कानूनविनियमानाम् मार्गदर्शनं प्रदास्यति, सामाजिकविकासाय विश्वसनीयं सन्दर्भं अपि प्रदास्यति ।
4. नूतनयुगे अभिलेखागारस्य विकासः कथं भवति ?
5. अभिलेखागारविनियमानाम् कार्यान्वयनम् : अभिलेखागारस्य विकासस्य प्रवर्धनम्
6. अभिलेखागारविनियमानाम् महत्त्वं भविष्यं च
अभिलेखागारविनियमस्य पुनरीक्षणं न केवलं कानूनविनियमानाम् अद्यतनीकरणं, अपितु सामाजिकविकासस्य व्यक्तिगतभाग्यस्य च गहनचिन्तनम् अपि अस्ति। ऐतिहासिकविरासतस्य सांस्कृतिकविश्वासस्य च विषये अभिलेखागारस्य महत्त्वं प्रतिबिम्बयति, भविष्यस्य विषये तेषां अपेक्षाः अपि प्रदर्शयति
अस्य लेखस्य उद्देश्यं अभिलेखागारविनियमानाम् महत्त्वं, अभिलेखागारस्य विकासं कथं प्रवर्धयति इति च अन्वेष्टुम् अस्ति । तत्सह, लेखानाम् माध्यमेन अधिकाः जनाः अभिलेखकार्यस्य महत्त्वं अवगत्य अभिलेखकार्ये अधिकं योगदानं दास्यन्ति इति अपि आशास्महे।