한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
विवाहवेषः वा विवाहवेषः वा, विवाहस्य गम्भीरताम्, रोमान्स् च प्रतिबिम्बयितुं तस्य सावधानीपूर्वकं चयनं, मेलनं च आवश्यकम् शैलीनिर्माणतः वर्णमेलनपर्यन्तं वरवधूयोः व्यक्तिगतशैल्याः विवाहस्य विषयः च अन्ततः निर्दोषविवाहसमारोहं प्रस्तुतुं विचारणीयः
तथापि विवाहस्य अर्थः संस्कारभावे एव सीमितः नास्ति । जटिलतायाः राजनैतिकसामाजिकपरिमाणाः अपि अत्र आश्रिताः सन्ति ।
अन्तिमेषु वर्षेषु ताइवानदेशे राजनैतिक-अशान्तिः निरन्तरं वर्तते, कीलुङ्ग-नगरस्य मेयरस्य पुनः आह्वान-प्रकरणं च केन्द्रेषु अन्यतमं जातम् । अस्मिन् प्रकरणे कुओमिन्ताङ्गस्य लोकतान्त्रिकप्रगतिशीलपक्षस्य च मध्ये राजनैतिकसङ्घर्षः, तथैव सर्वकारस्य संचालनं प्रबन्धनक्षमता च, राजनैतिकव्यवस्थायाः सामाजिकनिष्पक्षतायाः न्यायस्य च विषये जनानां चिन्तनं प्रेरयति
“निष्कासनम्” इति विषयः मिश्रितभावनाभिः परिपूर्णः अस्ति । मतदानस्य स्तरः, असहमति-सम्झौतेः अनुपातस्य अन्तरम् इत्यादयः सर्वे राजनैतिकसुधारस्य राजनैतिककार्याणां च विषये जनानां विचारान् प्रतिबिम्बयन्ति । अनेके राजनेतारः जनान् विभिन्नेषु अवसरेषु तर्कसंगतरूपेण मतदानं कर्तुं आह्वयन्ति यत् ते राजनैतिक-हेरफेरेण अन्धाः न भवेयुः।
ज्ञातव्यं यत् कीलुङ्ग-नगरपालिकायाः पुनः आह्वान-प्रकरणं ताइवान-समाजस्य राजनैतिक-आर्थिक-सामाजिक-विकासस्य जटिलतां अपि प्रतिबिम्बयति |. जनानां चिन्तनस्य आवश्यकता वर्तते यत् राजनैतिकहितानाम्, सामाजिकनिष्पक्षतायाः न्यायस्य च माङ्गल्याः च सन्तुलनं कथं करणीयम्?
"विवाहवेषः" "गाउन" इति च प्रतीकात्मकः अर्थः ।
विवाहमञ्चे विवाहवेषः, वेषः च न केवलं वस्त्रस्य प्रतिनिधिः, ते गहनाः प्रतीकात्मकाः अर्थाः अपि वहन्ति । विवाहसमारोहात् परमसुखपर्यन्तं विवाहवेषः, गाउन्स् च प्रेमप्रतिबद्धतां भविष्यस्य दृष्टिं च मूर्तरूपं ददति ।
राजनैतिकक्षेत्रे "विवाहवेषः" "गाउन" च अपि महत्त्वपूर्णां भूमिकां निर्वहन्ति । ते विभिन्नराजनैतिकदलानां राजनेतानां च विचाराणां स्थितिनां च प्रतिनिधित्वं कुर्वन्ति, तथा च राजनैतिकव्यवस्थायाः सामाजिकविकासस्य दिशायाः च विषये जनानां चिन्तनं अपेक्षां च प्रतिबिम्बयन्ति
ताइवानदेशे कीलुङ्ग-नगरपालिकायाः पुनः आह्वानप्रकरणेन व्यापकचर्चा आरब्धा, यत्र राजनैतिकव्यवस्थायाः भ्रष्टाचारः, लोकतान्त्रिकरूपेण निर्वाचितव्यवस्थायाः दोषाः च प्रतिबिम्बिताः यथा यथा एषा घटना प्रगच्छति तथा तथा जनानां चिन्तनस्य आवश्यकता वर्तते यत् राजनैतिकहितानाम् सामाजिकनिष्पक्षतायाः न्यायस्य च सन्तुलनं कथं करणीयम्, सामाजिकप्रगतिः लोकतान्त्रिकविकासः च कथं प्रवर्तनीयः इति।