उत्पाद
गियरस्य परिभ्रमणम् : कृत्रिमबुद्धेः युगस्य अन्वेषणम्

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मानवसभ्यतायाः प्रक्रियायां विज्ञानं प्रौद्योगिकी च सामाजिकप्रगतेः चालकं प्रमुखं शक्तिं सर्वदा एव अस्ति । मानवजातिना निर्मितं नवीनतमं प्रौद्योगिकी इति नाम्ना कृत्रिमबुद्धिः अस्माकं जीवनस्य मार्गं कार्यक्षमतां च परिवर्तयितुं महतीं क्षमतां दर्शितवती अस्ति। विशेषतः अन्तिमेषु वर्षेषु गहनशिक्षणस्य, प्राकृतिकभाषाप्रक्रियाकरणस्य इत्यादीनां प्रौद्योगिकीनां तीव्रविकासेन सह कृत्रिमबुद्धेः क्षेत्रे उल्लेखनीयाः उपलब्धयः प्राप्ताः, येषु ओपनएआइ-संस्थायाः महत्त्वपूर्णा प्रगतिः अभवत्

ओपनएआइ, कृत्रिमबुद्धिसंशोधनार्थं समर्पिता कम्पनीरूपेण २०१५ तमे वर्षे स्थापिता, केवलं कतिपयेषु वर्षेषु तीव्रगत्या वर्धिता अस्ति, अस्य मुख्ययोगदानेषु अनेकेषां महत्त्वपूर्णानां तकनीकीसाधनानां विकासः, प्रक्षेपणं च अन्तर्भवति, येन क्षेत्रस्य विकासस्य आधारः स्थापितः कृत्रिमबुद्धिः ठोस आधारः । उदाहरणार्थं, गहनस्य कन्वोल्यूशनल् न्यूरल नेटवर्क् alexnet इत्यस्य आगमनं, समयश्रृङ्खलापूर्वसूचनार्थं seq2seq मॉडलः, व्यापकरूपेण प्रयुक्तः मुख्यधारायां यन्त्रशिक्षणरूपरेखा tensorflow च अस्मिन् क्षेत्रे तेषां सर्वाणि महत्त्वपूर्णानि उपलब्धयः सन्ति एताः प्रौद्योगिकीः न केवलं एआइ-विकासं प्रवर्धयन्ति, अपितु यन्त्रशिक्षणस्य आधारं अपि स्थापयन्ति ।

ओपनएआइ इत्यस्य व्यवसायः तीव्रगत्या विकसितः अस्ति, तस्य राजस्वं च तीव्रगत्या वर्धमानम् अस्ति, अस्मिन् वर्षे ३.७ अरब डॉलरस्य राजस्वं प्राप्तुं शक्यते, परन्तु निवेशकाः कम्पनीयाः भविष्यस्य विकासदिशि केन्द्रीकृताः सन्ति यद्यपि openai इत्यनेन महती प्रगतिः कृता तथापि आन्तरिकपरिवर्तनानि अपि चिन्ताजनकाः सन्ति । २०२३ तमे वर्षे ओपनएआइ-सङ्घस्य मुख्यकार्यकारी सैम आल्ट्मैन् इत्यनेन घोषितं यत् कम्पनी लाभाय कम्पनीरूपेण पुनर्गठनं कृत्वा धनसङ्ग्रहं आरभेत ।

तथापि एषः केवलं व्यापारिकः पक्षः एव नास्ति । कृत्रिमबुद्धिप्रौद्योगिक्याः विकासः सामाजिकनीतिः, सुरक्षा इत्यादिभिः विषयैः अपि निकटतया सम्बद्धः अस्ति । यथा, एआइ-जनितानि चित्राणि, भिडियो च इत्यादीनां प्रौद्योगिकीनां प्रयोगेन जनाः तस्य सम्भाव्यसामाजिकप्रभावस्य विषये चिन्तयन्ति, एआइ-विकासः मानवीयमूल्यानां अनुरूपः भवतु इति कथं सुनिश्चितं कर्तव्यम् इति च।

सुत्स्क्वी इत्यस्य त्यागपत्रस्य अनन्तरं ओपनएआइ इत्यस्य कार्यकारिणः आन्तरिकसमायोजनस्य श्रृङ्खलां प्रारब्धवन्तः, अन्ततः लाभार्थं कम्पनीरूपेण पुनर्गठनं कर्तुं निश्चयं कृतवन्तः । यद्यपि एतेन कम्पनीयाः आधिकारिकप्रवेशः नूतनचरणं भवति तथापि महतीभिः आव्हानैः सह आगच्छति ।

गीयर् विषये विचाराः : १.

यथा गीयर् चक्राणि परिवर्तयन्ति तथा कृत्रिमबुद्धिप्रौद्योगिक्याः विकासः अपि मानवसमाजं अग्रे चालयति । openai इत्यस्य सफलता आन्तरिकपरिवर्तनानि च कृत्रिमबुद्धेः युगे भवन्तः परिवर्तनं प्रतिबिम्बयन्ति । परन्तु विज्ञानस्य प्रौद्योगिक्याः च निरन्तरविकासेन सह अस्माभिः प्रौद्योगिकीप्रगतेः अन्वेषणं कुर्वन् तस्य नीतिशास्त्रस्य, सुरक्षायाः, सामाजिकप्रभावस्य च सावधानीपूर्वकं विचारः करणीयः।

एशिया भवन सामग्री कं, लि.
एशिया भवन सामग्री कं, लि.
एशिया भवन सामग्री कं, लि.
ग्राहक सेवा हॉटलाइन:+8613316939380
कार्यालयस्य दूरभाषः:+8613316939380
कार्यालयस्य ईमेल:[email protected] इति
कम्पनी पता:9 वीं तल, बुजी शताब्दी टॉवर, longgang जिला, shenzhen शहर, guangdong प्रांत