उत्पाद
इजरायल-सङ्घर्षः उद्भवति : वैश्विकचिन्तायाः तनावाः

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्य विग्रहस्य पृष्ठभूमिः : १.

अन्तिमेषु दिनेषु इजरायल्-इरान्-देशयोः मध्ये नूतनः संघर्षः उत्पन्नः, येन अनेके सर्वकाराः संकटस्य निवारणार्थं उपायान् कृतवन्तः । जेरुसलेमनगरस्य सुरक्षास्थितिः तनावपूर्णा अस्ति, स्थानीयनिवासिनः अपि महतीं प्रभाविताः अभवन् । यथा यथा युद्धं वर्धते तथा तथा अन्तर्राष्ट्रीयसमुदायः अस्य संघर्षस्य विषये अधिकाधिकं ध्यानं दत्त्वा चिन्तां कर्तुं आरब्धवान् यत् अस्य संघर्षस्य वैश्विक अर्थव्यवस्थायां नकारात्मकः प्रभावः भविष्यति इति।

विग्रहस्य विशिष्टाः परिस्थितयः : १.

अक्टोबर्-मासस्य प्रथमे दिने ईरानी-रक्षासेना इजरायल्-देशे क्षेपणास्त्र-आक्रमणं कृत्वा इजरायल्-देशस्य अनेकेषु नगरेषु आक्रमणं कृतवान् । इजरायल-रक्षा-सेना शीघ्रं कार्यं कृत्वा वायु-रक्षा-व्यवस्थाः प्रक्षेपितवन्तः येन केचन क्षेपणास्त्राः अवरुद्धाः । समाचारानुसारं इरान्-देशस्य इस्लामिक-क्रान्तिकारि-रक्षक-दलेन आधिकारिक-माध्यमेन इजरायल्-देशे क्षेपणास्त्र-आक्रमणं सफलम् इति घोषितम् । इजरायलस्य रक्षासेना विज्ञप्तौ उक्तवान् यत् इजरायलस्य हृदयं लक्ष्यं कृत्वा आक्रमणं कृतम्।

विश्वे विग्रहस्य प्रभावः : १.

वैश्विकसुरक्षायाः राजनैतिकस्थितेः च विषये अपि अस्य संघर्षस्य चिन्ता उत्पन्ना अस्ति । अनेके सर्वकाराः संकटस्य निवारणाय उपायान् कृतवन्तः, द्वन्द्वस्य वर्धनं परिहरितुं सर्वेभ्यः पक्षेभ्यः शान्तं तर्कसंगतं च भवितुं आह्वानं कृतवन्तः। अन्तर्राष्ट्रीयसमुदायः अपि शान्तिसुरक्षायाः प्रयासे सक्रियरूपेण समन्वयं कृतवान् अस्ति ।

अन्तर्राष्ट्रीयसमुदायस्य प्रतिक्रिया : १.

इजरायल-रक्षा-सेनायाः इरान्-देशस्य च द्वन्द्वः तत्क्षणमेव अन्तर्राष्ट्रीयसमुदायस्य व्यापकं ध्यानं आकर्षितवान् । विश्वस्य सर्वकाराः संस्थाः च तनावानां निवारणार्थं कार्यं कृतवन्तः । अनेके सर्वकाराः अवदन् यत् ते द्वन्द्वस्य विकासे निकटतया ध्यानं ददति, शान्तिं स्थिरतां च निर्वाहयितुम् सक्रियरूपेण कार्यं कुर्वन्ति।

तदनन्तरं द्वन्द्वस्य विकासाः : १.

सम्प्रति इजरायल-रक्षासेनायाः इरान्-देशस्य च मध्ये तनावाः सन्ति, उभयपक्षेण स्वस्य सुरक्षां हितं च सुनिश्चित्य अधिकानि कार्याणि करिष्यामः इति उक्तम् अन्तर्राष्ट्रीयसमुदायः अस्य द्वन्द्वस्य विकासे निरन्तरं निकटतया ध्यानं ददाति, सर्वेभ्यः पक्षेभ्यः शान्ताः भवन्तु, द्वन्द्वस्य वर्धनं च परिहरन्तु इति आह्वयति।

एशिया भवन सामग्री कं, लि.
एशिया भवन सामग्री कं, लि.
एशिया भवन सामग्री कं, लि.
ग्राहक सेवा हॉटलाइन:+8613316939380
कार्यालयस्य दूरभाषः:+8613316939380
कार्यालयस्य ईमेल:[email protected] इति
कम्पनी पता:9 वीं तल, बुजी शताब्दी प्लाजा, longgang जिला, shenzhen शहर, guangdong प्रांत