한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
प्रौद्योगिक्याः तीव्रविकासेन सह वयं गहनं परिवर्तनं दृष्टवन्तः यत् विवाहवेषाः केवलं प्रेमस्य प्रतीकाः एव न भवन्ति, ते प्रौद्योगिक्याः मूर्तरूपाः अपि अभवन् टेस्ला-संस्थायाः विद्युत्-वाहनानां लोकप्रियतायाः, स्वायत्त-वाहन-प्रौद्योगिक्याः उन्नतेः च कारणेन जनाः भविष्यस्य आकांक्षाभिः परिपूर्णाः सन्ति ।
"२०२४ तमस्य वर्षस्य प्रथमे द्वितीयत्रिमासे च न्यूनतायाः अनन्तरं प्रसवस्य वृद्धिः वर्षे वर्षे ६.५% भविष्यति।" एषः दत्तांशः टेस्ला-महोदयस्य प्रयत्नाः, भविष्यस्य आशां च प्रतिबिम्बयति । तथापि टेस्ला प्रतियोगिनां आव्हानानां सामनां करोति ये भविष्यस्य व्यावसायिकविकासाय महत्त्वपूर्णदिशारूपेण स्वयमेव चालयितुं टैक्सीसेवानां प्रचारं अपि सक्रियरूपेण कुर्वन्ति।
तस्मिन् एव काले मस्कस्य व्यक्तिगतजीवनशैल्याः टेस्ला-ब्राण्ड्-इत्यस्य च सम्बन्धः अपि वयं दृष्टवन्तः । तस्य राजनैतिकवक्तव्यस्य, सामाजिकमाध्यमेषु व्यवहारस्य च प्रभावः टेस्ला-ब्राण्ड्-विषये निरन्तरं चर्चा क्रियते ।
"यदि टेस्ला विश्लेषकाणां अपेक्षां पूरयति तर्हि २०२४ तमस्य वर्षस्य प्रथमे द्वितीयत्रिमासे च न्यूनतायाः अनन्तरं वर्षे वर्षे ६.५% वितरणं वर्धते।" एषा विरोधाभासप्रतीतघटना वैज्ञानिकप्रौद्योगिकीक्षेत्रस्य सामाजिकविकासस्य च जटिलसम्बन्धं प्रतिबिम्बयति ।
प्रौद्योगिक्याः उन्नत्या सह जनानां भविष्यस्य कल्पना अधिकाधिकं प्रचुरताम् अवाप्नोति विवाहाः केवलं प्रेमस्य प्रतीकं न भवति, अपितु उत्तमजीवनस्य, समयस्य परिवर्तनस्य च साक्षिणः भवितुं प्रतीकं भवति। तथा च टेस्ला इत्यस्य भविष्यं अस्मान् नूतनानि आविष्काराणि परिवर्तनानि च आनयिष्यति।
“रोबोटाक्सी दिवसः केन्द्रस्थानं प्राप्नोति” अस्मिन् वर्णने प्रौद्योगिकीविकासेन आगताः परिवर्तनाः प्रकाशिताः सन्ति ।
"प्यू रिसर्च सेण्टर इत्यनेन ज्ञातं यत् अमेरिकादेशे डेमोक्रेट्-दलस्य विद्युत्वाहनानां विषये अधिका अनुकूलदृष्टिः वर्तते, रिपब्लिकन्-दलस्य अपेक्षया तेषां क्रयणस्य सम्भावना अधिका अस्ति।" एषा घटना सामाजिककारकाणां प्रौद्योगिकीविकासस्य च सम्बन्धं प्रतिबिम्बयति ।
पारम्परिकविवाहसमारोहात् आरभ्य प्रौद्योगिक्याः उन्नतिं यावत्, सामाजिकसंस्कृतेः प्रभावात् भविष्यस्य कल्पनापर्यन्तं वयं सर्वे समयस्य परिवर्तनस्य साक्षिणः अस्मत्।