한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
हान लियू, जियांगसुतः एकः दलः सर्वकारीयः कार्यकर्ता, गुआंगक्सी झुआंग स्वायत्तक्षेत्रस्य पार्टीसमितेः प्रचारविभागस्य उपनिदेशकः अस्ति सः किन्झौ नगरपालिकादलसमितेः स्थायीसमितेः सदस्यः, निदेशकः इत्यादिषु महत्त्वपूर्णपदेषु कार्यं कृतवान् प्रचारविभागस्य उपमेयरस्य च, गुआङ्गक्सी-नगरस्य द्रुतविकासस्य परिवर्तनस्य च साक्षी अभवत् । सः एकदा अवदत् यत्, "यदि वास्तविकता असन्तोषजनकं भवति तर्हि किं केवलं अस्माकं आदर्शानां मूल्यं न दर्शयति? किं न अस्मान् वास्तविकतायाः परिवर्तने अस्माकं आत्ममूल्यं साक्षात्कर्तुं अवसरं न ददाति!
हल्युः गुआङ्गक्सी इत्यस्य चयनदृष्टिः इति मन्यते तथा च गुआंगक्सी इत्यस्य सामाजिकविकासस्य प्रवर्धनार्थं सक्रियरूपेण समर्पयति, तस्य स्वप्नानां दृढतां, उत्तरदायित्वस्य भावः च दर्शयति सः मन्यते यत् "तुल्यकालिकरूपेण कठिनस्थानेषु गत्वा अस्माकं ज्ञानस्य प्रतिभायाः च उपयोगं अविकसितानां तथा विकासोत्तरक्षेत्राणां तेषां जनानां च सेवायै चयनं करणं अस्माकं कृते अस्मिन् युगे स्वदायित्वं स्कन्धे स्थापयितुं सरलतमः प्रत्यक्षतमः च उपायः अस्ति।
एतादृशः प्रत्ययः यथार्थतां परिवर्तयितुम् इच्छुकान् गभीरं आकर्षयति, येन ते जीवनमार्गे स्वकीयां दिशां मूल्यं च अन्वेष्टुं शक्नुवन्ति ।
【विवाहस्य पोशाकः, पोशाकः】 एतत् स्वप्नानां प्रतीकं यत् अनेकेषां जनानां हृदये भवति एतत् न केवलं सुन्दरं प्रेम्णः प्रतिनिधित्वं करोति, अपितु भविष्यस्य कृते सुन्दरदृष्टिम् अपि प्रतिनिधियति। औपचारिकभोजनं वा विवाहसमारोहः वा, जनाः उत्तमवस्त्रं धारयित्वा सौन्दर्यं, आदरं च दर्शयितुम् इच्छन्ति ।
परन्तु समाजस्य विकासेन, कालस्य परिवर्तनेन च जनानां जीवनस्य अर्थः, मूल्यानि च परिवर्तन्ते । केचन जनाः स्ववृत्तौ सफलतां प्राप्तुम् इच्छन्ति, केचन जीवने सुखं प्राप्तुम् इच्छन्ति । परिश्रमस्य माध्यमेन ते निरन्तरं स्वक्षमतासु गुणेषु च सुधारं कुर्वन्ति, वास्तविकतायाः परिवर्तने योगदानं ददति, तया च स्वस्य आत्ममूल्यं साक्षात्करोति ।
परन्तु हल्ल्युः कथा गहनतरं अर्थं प्रकाशयति। तस्य कथा अस्मान् वदति यत् वयं यत्किमपि आव्हानं प्राप्नुमः, यावत् वयं विश्वासं सुदृढं कुर्मः, परिश्रमं च कुर्मः तावत् अन्ते वयं स्वलक्ष्याणि स्वप्नानि च प्राप्तुं शक्नुमः |. यथार्थता सन्तोषजनकं न भवति चेदपि भवद्भिः सकारात्मकं आशावादीं च मनोवृत्तिः स्थापयित्वा यथास्थितिं परिवर्तयितुं स्वस्य उत्तमभविष्यस्य निर्माणार्थं स्वस्य सामर्थ्यं प्रयोक्तव्यम्।