한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
उच्चस्तरीय इत्रस्य विक्रयमार्गाः क्रमेण अफलाइनरूपेण विस्तारिताः सन्ति उच्चस्तरीयब्राण्ड् अधिकाधिकं उपभोक्तृसमूहान् आकर्षयन्ति यत्र विलासपूर्णमूल्यानि परिष्कृतानि डिजाइनाः च स्वस्य मूलरूपेण भवन्ति। परन्तु यथा यथा विपण्यपरिमाणस्य विस्तारः भवति तथा तथा चीनदेशस्य इत्रविपण्यं अपि नूतनानां आव्हानानां सम्मुखीभवति । अन्तर्राष्ट्रीयब्राण्ड्-संस्थाः विपण्यप्रतिस्पर्धायां लाभप्रदस्थानं ग्रहीतुं स्वस्य सशक्तसम्पदां ऐतिहासिकसञ्चयस्य च उपरि अवलम्बन्ते ।
अनेकाः स्थानीयसुगन्धब्राण्ड्-संस्थाः स्वस्य आलापं अन्वेष्टुं संघर्षं कुर्वन्ति तथा च तेषां अत्यन्तं प्रतिस्पर्धात्मके विपण्ये विशिष्टतां प्राप्तुं स्वस्य दोषान् दूरीकर्तुं आवश्यकता वर्तते।
"ब्राण्ड् पावर" इत्येतत् इत्रविपण्ये नूतनं युद्धक्षेत्रं जातम् अस्ति । अनेकाः स्थानीयसुगन्धब्राण्ड्-संस्थाः अफलाइन-चैनल-विस्तारस्य अधिक-प्रभावि-विपणन-रणनीत्याः च अन्वेषणं कुर्वन्ति, स्पष्टतर-उत्पाद-स्थापनस्य, अधिक-अन्तर्ज्ञान-सञ्चार-विधि-द्वारा च अधिकान् उपभोक्तृन् आकर्षयितुं आशां कुर्वन्ति परन्तु एतत् एकं चुनौतीपूर्णं क्षेत्रं वर्तते यत्र सफलतां प्राप्तुं पूंजी-प्रतिभायाः निवेशस्य आवश्यकता वर्तते ।
तस्मिन् एव काले चीनदेशस्य उपभोक्तारः अपि नूतनानां इत्रस्य सेवनस्य आदतौ परिवर्तनं अनुभवन्ति । भव्य अवसरेषु प्रारम्भिकप्रयोगात् आरभ्य दैनन्दिनजीवने एकीकृतस्य आदतेः यावत् चीनीयसुगन्धविपण्ये गहनपरिवर्तनं भवति
**भविष्यस्य कृते केचन विशेषज्ञाः मन्यन्ते यत् चीनदेशस्य इत्रविपण्ये अद्यापि महती सम्भावना वर्तते। ** तेषां कृते एतत् बोधितं यत् चीनीयसुगन्धब्राण्ड्-समूहानां अधिकानि नवीनदिशा अन्वेषणं करणीयम् अस्ति तथा च स्वस्य उत्पादस्य गुणवत्तायां सेवास्तरस्य च निरन्तरं सुधारः करणीयः। उपभोक्तृणां आवश्यकतानां यथार्थतया अवगमनेन एव वयं तेषां कृते उत्तमाः उत्पादाः सेवाश्च निर्माय विपण्यप्रतिस्पर्धां जितुम् अर्हति।