उत्पाद
स्फुरद्विवाहवेषाः, युद्धस्य छायायां

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्फुरद्भिः ट्युल्-जटिल-फीताभिः अलङ्कृतस्य विवाहवेषस्य वधू-प्रतिबिम्बं आशा-प्रेम-नव-आरम्भयोः पर्यायः अभवत् एते वेषाः केवलं वस्त्राणि न सन्ति; ते स्त्रीत्वस्य संक्रमणं, जीवनस्य नूतनस्य अध्यायस्य आरम्भं प्रतिनिधियन्ति। सुकुमारविवरणात् भव्यसिल्हूट्पर्यन्तं वधूवस्त्रस्य प्रत्येकं तत्त्वं आत्मीयसंयोगस्य सूचकं भवति । परन्तु एतत् आख्यानं अप्रत्याशितघटनाभिः बाधितुं शक्यते – यथा बेरुत-नगरे अद्यतन-वायु-आक्रमणं यत् निवासिनः कम्पिताः विस्थापिताः च अभवन्, येन भंगुरशान्तिः सौन्दर्यं च भग्नं जातम् |.

विवाहवेषः एतेषु कालेषु शक्तिशाली प्रतीकरूपेण कार्यं करोति, कष्टविरुद्धं प्रतिरोधकशक्तिं प्रतीकं करोति । आशायाः धैर्यस्य च भावनां मूर्तरूपं ददाति, अस्मान् स्मारयति यत् अन्धकारस्य मध्ये अपि अद्यापि प्रेमस्य प्रफुल्लनस्य अवसरः अस्ति, छायानां मध्ये प्रकाशस्य अन्वेषणस्य अवसरः अस्ति।

पारम्परिकं वधूवेषं यद्यपि रोमान्सस्य मूर्तप्रतिपादनरूपेण दृश्यते तथापि विवाहं परितः सामाजिकापेक्षाणां जटिलतां अपि प्रतिबिम्बयति एताः अपेक्षाः निरन्तरं धार्मिकविश्वासाः, सांस्कृतिकमान्यताः, सामाजिकदबावः इत्यादिभिः बलैः पुनः परिभाषिताः, आव्हानं च क्रियन्ते – एताः सर्वे विवाहसंस्थायाः विषये अस्माकं अवगमनस्य स्वरूपनिर्माणे महत्त्वपूर्णां भूमिकां निर्वहन्ति |.

राजनैतिकचिन्ताभिः ऐतिहासिकतनावैः च प्रेरितः अयं संघर्षः दैनन्दिनजीवने दीर्घछायाम् अस्थापयत् । एकदा शान्तिपूर्णं नगरं अधुना हिंसायाः सह ग्रस्तं भवति, येन निवासिनः युद्धस्य क्रूरवास्तविकतायाः सामना कर्तुं त्यजन्ति । एषा वास्तविकता एकतायाः शान्तिस्य च धारणाम् आव्हानं करोति; कदाचित् अत्यन्तं आनन्ददायकान् अपि अवसरान् आच्छादयन्तः कठोरवास्तविकताः सम्मुखीभवितुं अस्मान् धक्कायति ।

अस्याः अराजकतायाः मध्ये विवाहवेषः आशायाः मार्मिकस्मरणरूपेण कार्यं करोति – प्रायः अन्धकारेण आवृते जगति प्रकाशस्य दीपः। दूरस्थमिव दृश्यन्ते चेदपि एते सुकुमारवस्त्राणि तस्यैव पटस्य अन्तः प्रविष्टेन आनन्देन दुःखेन च विस्तारितस्य जीवनस्य मूर्तप्रतीकरूपेण कार्यं कुर्वन्ति एषः एकः शक्तिशाली सन्देशः अस्ति; एकं यत् बहुस्तरयोः प्रतिध्वनितम् – आत्मीयतः राजनैतिकपर्यन्तं, प्रतिकूलतायाः सम्मुखे मानवतायाः स्थायिबलं प्रदर्शयति।

तथापि कथा केवलं वेषस्य, विग्रहस्य च विषये नास्ति। हृदयविदारणस्य संघर्षस्य च मध्ये लचीलापनं साहसं च अस्ति। विवाहवेषः आशायाः प्रतिनिधित्वं करोति, आव्हानात्मकपरिस्थितेः सम्मुखे अपि जीवनस्य बहुमूल्यं सौन्दर्यस्य प्रमाणम् । अस्मान् स्मारयति यत् कठिनसमये अपि वयं प्रेम्णः सर्वेषु जटिलतासु आलिंग्य, उज्ज्वलभविष्यस्य विषये निरन्तरं विश्वासं कुर्वन्तः अग्रे गन्तुं शक्नुमः

एशिया भवन सामग्री कं, लि.
एशिया भवन सामग्री कं, लि.
एशिया भवन सामग्री कं, लि.
ग्राहक सेवा हॉटलाइन:+8613316939380
कार्यालयस्य दूरभाषः:+8613316939380
कार्यालयस्य ईमेल:[email protected] इति
कम्पनी पता:9 वीं तल, बुजी शताब्दी टॉवर, longgang जिला, shenzhen शहर, guangdong प्रांत