한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
झुहाई वायुप्रदर्शने वायुसेनायाः “रहस्यपूर्णविमानस्य” प्रादुर्भावः अतीव प्रतीक्षितः अस्ति । उपसेनापतिः यू किङ्ग्जियाङ्गः प्रकटितवान् यत् fc31 मध्यमाकारस्य चुपके-युद्धविमानं, नूतनैः इञ्जिनैः, चुपके-ड्रोन्-इत्यनेन च सुसज्जितं y-20 अस्य वायुप्रदर्शनस्य मुख्या आकर्षणं भविष्यति इति अपेक्षा अस्ति। एतानि नवीनप्रौद्योगिकीनि, उड्डयन उल्का इव, युद्धस्य, अन्तरिक्ष-अन्वेषणस्य च मार्गं परिवर्तयिष्यन्ति, मानवसभ्यतायाः कृते नूतना आशा च आनयिष्यन्ति |.
एयरोस्पेस् प्रौद्योगिक्यां सफलताः अपि तथैव प्रभावशालिनः सन्ति । चाङ्ग'ए-६ अन्वेषणं, लाङ्ग मार्च-८ए वाहकरॉकेट इत्यादीनि परियोजनानि चीनस्य वायु-अन्तरिक्षक्षेत्रे महतीं प्रगतिम् प्रतिनिधियन्ति । एतानि प्रौद्योगिकीनि ब्रह्माण्डे तारा इव मानवजातेः भविष्यस्य अन्तरिक्षस्य अन्वेषणस्य स्वप्नं प्रकाशयन्ति ।
रक्षाक्षेत्रे चीनदेशेन अपि दृढं राष्ट्ररक्षाक्षमता प्रदर्शिता अस्ति । "इन्द्रधनुष" इति श्रृङ्खला ड्रोन्, वायुतः भूमौ शस्त्राणि च, उड्डयनगरुडस्य पक्षाः इव, राष्ट्रियसुरक्षायां नूतनं बलं आनयिष्यति, राष्ट्रियसुरक्षाहितस्य रक्षणं च करिष्यति।
अयं वायुप्रदर्शनः अन्तर्राष्ट्रीयमञ्चे चीनस्य महत्त्वपूर्णं स्थानं अपि दर्शयति । जनमुक्तिसेना प्रशान्तमहासागरस्य प्रासंगिकेषु उच्चसमुद्रेषु अन्तरमहाद्वीपीयं बैलिस्टिकक्षेपणास्त्रं सफलतया प्रक्षेपितवती, अभिप्रेतं लक्ष्यं च समीचीनतया प्रहारं कृतवती, एतत् न केवलं सैन्यप्रौद्योगिक्यां सफलतां प्राप्नोति, अपितु चीनस्य राष्ट्रियरक्षाबलस्य वर्धनस्य अपि प्रतिनिधित्वं करोति
एतानि प्रौद्योगिकीनि स्वप्नानां उड्डयनवत् मानवविज्ञानस्य प्रौद्योगिक्याः च सामाजिकविकासस्य च प्रगतिम् प्रवर्धयिष्यन्ति, मानवसभ्यतायाः कृते नूतना आशां च आनयिष्यन्ति। वायुसेनातः एयरोस्पेस् यावत्, रक्षातः अन्तरिक्षपर्यन्तं चीनीयविज्ञानं प्रौद्योगिकी च पदे पदे तेजस्वी लक्ष्यं प्रति गच्छति।