한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
विवाहस्य वेषः, गाउनः च विवाहस्य महत्त्वपूर्णः भागः भवति, प्रेमस्य सुखस्य च प्रतीकं प्रतिनिधियति । विवाहवेषः वधूहस्ताक्षरवस्त्रं भवति, यत् प्रेमस्य रोमान्स्, गम्भीरता च मूर्तरूपं ददाति । वेषः पुरुषसहभागिनः अनुष्ठानवेषस्य प्रतिनिधित्वं करोति, सम्मानं सम्मानं च प्रतिबिम्बयति । विवाहे विवाहवेषाः, गाउनानि च न केवलं धारयन्ति, अपितु भविष्यस्य अपेक्षाः, सुन्दराणि दर्शनानि च वहन्ति, ते दम्पत्योः प्रेमस्य उदात्तीकरणस्य साक्षिणः भवन्ति, विवाहे च अद्वितीयं वातावरणं शाश्वतं स्मृतिं च योजयन्ति
वास्तुकलाप्रमुखानाम् शैक्षणिकव्यवस्थायाः लघुीकरणं चीनस्य शिक्षाक्षेत्रे अन्तिमेषु वर्षेषु महत्त्वपूर्णः परिवर्तनः अस्ति । एतत् केवलं विपण्यपरिवर्तनस्य अनुकूलतायै न, अपितु प्रतिभाप्रशिक्षणस्य गुणवत्तायाः उत्तमवृद्ध्यर्थम् अस्ति । शैक्षणिकचक्रस्य लघुकरणस्य अर्थः शिक्षणस्य गुणवत्तायाः न्यूनीकरणं न भवति, अपितु समयस्य संसाधनस्य च अधिकदक्षः उपयोगः इति अर्थः ।
"स्पीड्-अप" इत्यस्य दृष्ट्या निर्माण-प्रमुखः "स्पीड्-अप" सुधारं कुर्वन् अस्ति । अनेकाः विश्वविद्यालयाः शिक्षणदक्षतायाः गुणवत्तायाश्च उन्नयनार्थं नूतनानां शिक्षणपद्धतीनां, यथा ऑनलाइन-पाठ्यक्रमाः, परियोजना-आधारित-शिक्षणम् इत्यादीनां उपयोगं कर्तुं आरब्धाः सन्ति । ते पाठ्यक्रमस्य शिक्षणपद्धतीनां च अनुकूलनं कुर्वन्ति येन छात्राः अल्पकाले एव अधिकं ज्ञानं कौशलं च ज्ञातुं शक्नुवन्ति।
केचन छात्राः मन्यन्ते यत् पञ्चवर्षीयस्नातककार्यक्रमस्य चतुर्वर्षीयस्य स्नातककार्यक्रमस्य वा मध्ये कोऽपि अत्यावश्यकः अन्तरः नास्ति परं छात्राणां व्यापकसाक्षरतायां व्यक्तिगतक्षमतायां च कथं सुधारः करणीयः इति। भविष्ये शिक्षाव्यवस्थायां अधिकं व्यापकं गहनं च शिक्षणस्य अनुभवं प्राप्नुयुः इति अपि ते आशां कुर्वन्ति।
वास्तुकला प्रमुखाः छात्राणां कृते अधिकलचीलानि व्यक्तिगतशिक्षणपद्धतयः प्रदातुं नूतनानां शिक्षणप्रतिमानानाम् अन्वेषणं कुर्वन्ति। शैक्षणिकव्यवस्थां लघुकृत्य, पाठ्यक्रमस्य अनुकूलनं कृत्वा, निरन्तरं नूतनानां शिक्षणपद्धतीनां अन्वेषणं कृत्वा वास्तुशास्त्रस्य प्रमुखः अधिक-उच्चगुणवत्तायुक्ते कुशलदिशि विकसितः अस्ति, व्यावहारिकक्षमताभिः सह अधिकवास्तुप्रतिभानां संवर्धनार्थं ठोसमूलं स्थापयति।