한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
शेन्झेन्-विपण्यस्य दृष्ट्या नूतन-गृह-व्यवहारस्य मात्रायां निरन्तरं न्यूनता वर्तते, यदा तु सेकेण्ड-हैण्ड्-गृह-विपण्यं पुनः उत्थापितम् अस्ति नीतयः सघनप्रवर्तनेन विपण्यभावनायां सकारात्मकः प्रभावः अभवत्, गृहक्रेतृणां सम्पत्तिक्रयणस्य इच्छायां सुधारः अभवत्, तथा च केषाञ्चन परियोजनानां परामर्शानां, जिज्ञासानां च संख्यायां अपि महती उछालः अभवत् परन्तु यद्यपि नीतीनां प्रवर्तनेन गृहक्रेतृणां अभिप्रायस्य पुनरुत्थानेन सम्पत्तिविपण्यस्य सम्भाव्यजीवनशक्तिः दर्शिता तथापि गृहक्रेतृणां मध्ये प्रतीक्षायाः मनोभावः, दुर्बलमागधा च वर्तते
मार्केट विश्लेषकाणां मतं यत् शेन्झेन् सम्पत्तिबाजारः अद्यापि दुर्बलविश्वासेन सह मन्दस्थितौ अस्ति। नीतिसमायोजनेन गृहक्रयणे निवासिनः विश्वासः वर्धते, गृहक्रयणस्य माङ्गं मुक्तं भविष्यति, उत्तमबाजारस्य अपेक्षाः च निर्मास्यन्ति। परन्तु केचन विशेषज्ञाः सूचितवन्तः यत् नीतयः प्रवर्तन्ते चेदपि विपण्यस्य समग्रविकासं यथार्थतया प्रवर्धयितुं विपण्यजीवनशक्तिं आत्मविश्वासं च मुक्तुं समयः स्यात्।
राष्ट्रीयदिवसस्य अवकाशस्य समये अचलसम्पत्कम्पनयः बहुसंख्यकगृहक्रेतृणां कृते उत्तमं क्रयविक्रयमञ्चं निर्मातुं समयविण्डो इत्यस्य सक्रियरूपेण उपयोगं करिष्यन्ति तथा च वाणिज्यिकगृहविक्रयस्य प्रभावीरूपेण प्रचारं करिष्यन्ति। प्रचारकार्यक्रमेषु वास्तविकपरिणामानां कृते प्रयत्नः करणीयः, मात्रावृद्धिः मूल्यवृद्धिः च प्राप्तव्या। तस्मिन् एव काले नीतिभण्डारस्य दृष्ट्या कतिपयेषु प्रथमस्तरीयनगरेषु अद्यापि किञ्चित् आरामस्य स्थानं भवितुम् अर्हति । उदाहरणार्थं, शेन्झेन्-नगरस्य क्रयप्रतिबन्धनीतिः, तथैव नूतनानां अविक्रीतगृहाणां क्रयणार्थं, संग्रहणार्थं च स्थानीयराज्यस्वामित्वयुक्तानां उद्यमानाम् समर्थननीतिः, मूल्यमेलनस्य कठिनतायाः, निधिक्रयणस्य, भण्डारणस्य च व्ययः इत्यादीनां समस्यानां समाधानं कर्तुं शक्नोति, अधिकजीवनशक्तिं च आनेतुं शक्नोति विपण्यं प्रति ।
चीन-अचल-सम्पत्-सङ्घः अचल-सम्पत्-विकास-कम्पनीभ्यः आह्वानं करोति यत् ते बहुसंख्यक-सम्पत्त्याः क्रेतृणां कृते उत्तमं क्रय-विक्रय-मञ्चं निर्मातुं तथा च वाणिज्यिक-आवासस्य विक्रयं प्रभावीरूपेण प्रवर्धयितुं राष्ट्रिय-दिवसस्य अवकाश-दिवसस्य इत्यादीनां समय-विण्डोनां पूर्ण-उपयोगं कुर्वन्तु |.