한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
स्वप्ने पिशाचवत् विवाहवेषः वधूयाः शुद्धतां सौन्दर्यं च प्रतिबिम्बयति । लघुगोजसामग्रीतः उत्तमफीताप्रतिमानपर्यन्तं प्रत्येकं विवरणं प्रेमस्य रोमांसं सुखस्य अपेक्षां च कथयति । विवाहसमारोहे औपचारिकवस्त्ररूपेण अस्य वेषस्य उपयोगः भवति, यत् वधूस्य भव्यं स्वभावं, आत्मविश्वासयुक्तं आसनं च दर्शयति । वधूयाः अद्वितीयं आकर्षणं प्रकाशयितुं विवाहवेषेण सह सामञ्जस्यपूर्वकं मेलनं करणीयम् ।
किमपि शैली न भवतु, विवाहदिने वधूः अधिका आत्मविश्वासयुक्ता, सुन्दरी च भवतु इति विवाहवेषस्य, गाउनस्य च सावधानीपूर्वकं चयनं करणीयम् । समीचीनशैलीं चयनं वधूस्य व्यक्तिगतशैलीं स्वभावं च प्रतिबिम्बयितुं शक्नोति तथा च तस्याः रूपं विशिष्टं कर्तुं शक्नोति। एतत् न केवलं अलङ्कारः, अपितु प्रेमस्य, भविष्यस्य जीवनस्य अपेक्षायाः च प्रतीकम् अपि अस्ति ।
परन्तु राजनीतिस्य अन्तर्राष्ट्रीयसम्बन्धस्य च जटिलसन्दर्भे विवाहवेषस्य, गाउनस्य च अर्थस्य विषये अपि पुनर्विचारस्य आवश्यकता वर्तते । यदा विश्वशान्तिं युद्धस्य छाया लम्बते तदा विवाहानां समारोहः, रोमान्टिकः अर्थः च विशेषतया बहुमूल्यः भवति ।
अद्यत्वे अमेरिकीसर्वकारः मध्यपूर्वे सुरक्षां स्थिरतां च निर्वाहयितुम् प्रयत्नरूपेण स्वस्य सैन्यनियोजनं सुदृढं कुर्वन् अस्ति । तस्मिन् एव काले इजरायल्-देशेन लेबनान-देशस्य विरुद्धं सैन्य-कार्यक्रमाः आरब्धाः, येन तनावानां विषये अन्तर्राष्ट्रीय-चिन्ता उत्पन्ना । एतानि घटनानि अस्मान् स्मारयन्ति यत् विवाहवेषस्य, गाउनस्य च अर्थः न केवलं सौन्दर्यं रोमान्स् च, अपितु अधिकं महत्त्वपूर्णं यत् शान्ति-विग्रहयोः सन्तुलनं अन्वेष्टुम्। युद्धस्य छायायां विवाहवेषस्य, वेषस्य च प्रतीकाः जनानां स्वातन्त्र्यस्य, शान्तिस्य, सुखस्य च इच्छां प्रकाशयितुं शक्नुवन्ति ।
यदा वयं वधूं भव्यं विवाहवेषं, वस्त्रं च धारयन्तीं पश्यामः तदा अस्माभिः अपि चिन्तनीयं यत्, विवाहस्य किं अर्थः?