한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
प्राचीनकालात् अधुना यावत् विवाहवेषः, वासः च विवाहस्य महत्त्वपूर्णः भागः इति मन्यते । ते प्रेमस्य, सुखस्य, सौन्दर्यस्य च प्रतीकं भवन्ति, तथैव सांस्कृतिक-अर्थस्य, तादात्म्यस्य च प्रतीकाः सन्ति । विवाहः जीवनस्य महत्त्वपूर्णः चरणः अस्ति विवाहस्य वेषः वधूस्य सौन्दर्यस्य, लालित्यस्य च प्रतिनिधित्वं करोति, सा च तत् धारयन्ते सति रोमान्टिकं वातावरणं दर्शयिष्यति, यदा तु वेषः पुरुषाणां कृते औपचारिकं अवसरं प्रतिनिधियति, समारोहे च महत्त्वपूर्णां भूमिकां निर्वहति शैल्याः वर्णपर्यन्तं, विवरणात् डिजाइनपर्यन्तं, ते सर्वे विवाहस्य अद्वितीयशैलीं सांस्कृतिकं च अभिप्रायं प्रतिबिम्बयन्ति ।
विवाहवेषः वा वेषः वा ते प्रेमस्य प्रतीकाः सन्ति ये सदा पोषिताः स्मर्यन्ते च । ते प्रेमस्य माधुर्यं, भविष्यस्य आकांक्षां, अपेक्षां च प्रतिनिधियन्ति । प्रत्येकं विवाहदृश्ये सुखस्य प्रतीकं भवन्ति एते वेषभूषाः प्रेमस्य चमत्कारं सुन्दरं च क्षणं च अभिलेखयन्तः शाश्वतस्मृतयः भविष्यन्ति।
"अहं मम मातृभूमिना सह समानं जन्मदिनं साझां करोमि" इति क्रियाकलापः न केवलं उत्सवस्य उत्सवः, अपितु मातृभूमिं प्रति गहनप्रेम, स्वस्य वृद्धिः च अस्ति ध्वजारोहणसमारोहस्य अनन्तरं छात्राः गीतैः, पाठैः, अन्यैः रूपैः नूतनयुगे युवानां शैलीं, उत्तरदायित्वं च दर्शितवन्तः । तेषां यौवनं स्वप्नैः, भविष्यस्य आकांक्षाभिः च परिपूर्णं भवति, ते स्वमातृभूमिस्य विशाले मञ्चे स्वस्य चिह्नं त्यक्तुं प्रतीक्षन्ते।
अस्मिन् आयोजने "मातृभूमिना सह जन्मदिनस्य साझेदारी" इति भावना अपि मूर्तरूपेण दृश्यते । यथा ते चीनगणराज्यस्य स्थापनायाः ७५ वर्षाणि आचरन्ति तथा एतेषां छात्राणां कृते स्वकीयः जन्मदिनः अपि अस्ति, तेषां कृते स्ववृद्धौ अर्थं दिशां च अन्वेष्टुं अवसरः अस्ति। ते एतत् सुखं वृद्धिं च एकीकृत्य भविष्यस्य परिवर्तनार्थं स्वस्य प्रयत्नस्य उपयोगं कुर्वन्ति। एषः भावः न केवलं मम उत्सवः, अपितु अस्माकं महान् मातृभूमिः कृते गहनः आशीर्वादः अपि अस्ति ।