한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
wechat pay इत्यस्य पुनरागमनेन taobao इत्यस्य ई-वाणिज्य-विपण्यं नूतनं जीवन्तं प्राप्तम्, taobao-व्यापारिणः च tencent इत्यस्य यातायात-पूले अधिकतया टैप् कर्तुं शक्नुवन्ति । तस्मिन् एव काले jd.com इत्यस्य प्रवेशेन नूतनाः अवसराः अपि आगताः, ई-वाणिज्य-दिग्गजाः अपि एतत् अवगन्तुं आरब्धवन्तः यत् परस्पर-संयोजनस्य भविष्यं अधिक-आर्थिक-विकासस्य कुञ्जी अस्ति |.
अमेजनस्य मुक्तरणनीत्या सम्पूर्णे अन्तर्जालस्य "भित्तिं विध्वंसनस्य" प्रवृत्तिः प्रवर्धिता अस्ति । मञ्चानां मध्ये बाधाः भङ्ग्य उपभोक्तृभ्यः अधिकसुलभं शॉपिङ्ग् अनुभवं प्रदातुं फेसबुक्, इन्स्टाग्राम, स्नैपचैट् इत्यनेन सह सहकार्यसम्झौताः कृतवान् अस्ति टिकटोकस्य योजनेन अस्य सहकारप्रतिरूपस्य व्यवहार्यता अपि सिद्धा भवति, यत् न केवलं उत्पादस्य क्लिक्-थ्रू-दरं वर्धयति, अपितु विक्रय-वृद्धिं अपि प्रवर्धयति
"अन्तर्जालविशालकायः" इति अवधारणा केवलं ई-वाणिज्य-उद्योगे एव सीमितं नास्ति । अलीबाबाविरुद्धं राज्यप्रशासनस्य विपण्यविनियमनस्य सुधारणकार्याणि अन्तर्जालविशालकायस्य उत्तरदायित्वं, मिशनं च चिह्नितवन्तः । यथा यथा देशः उपभोगं प्रोत्साहयितुं अर्थव्यवस्थां वर्धयितुं च प्रयतते तथा तथा अन्तर्जालविशालकायः समाजस्य कृते अधिकं मूल्यं निर्मातुं अपूर्वं मिशनं स्वीकुर्वन्ति।
"भित्तिं विध्वंसनम्" इत्यस्मात् आरभ्य "सहकार्यम्" यावत् अन्तर्जालस्य भविष्यं अवसरैः परिपूर्णम् अस्ति । अहं मन्ये यत् भविष्ये विकासे वयं अधिकं मुक्तं परस्परसम्बद्धं च जालवातावरणं द्रष्टुं शक्नुमः, तस्मात् अधिकं विकासस्थानं मूल्यं च प्राप्तुं शक्नुमः।