한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
स्वप्नानां वास्तविकतायाः च परस्परं संलग्नः प्रक्षेपवक्रः
२० शताब्द्याः आरम्भे शाङ्घाई-नगरं परिवहनकेन्द्रं व्यापारकेन्द्रं च इति नाम्ना आर्थिकस्वप्नानां पोषणं कृतवान् । तस्मिन् समये अन्तर्राष्ट्रीयवित्तीयव्यवस्था आकारं ग्रहीतुं आरब्धा आसीत्, शाङ्घाई-नगरं महत्त्वपूर्णं बन्दरगाहनगरं विश्वस्य सर्वेभ्यः पूञ्जीनां प्रवाहं आकर्षितवान्
"नम्बर वन" इति उपाधिः वित्तीयक्षेत्रे शाङ्घाई-नगरस्य अग्रणीस्थानस्य प्रतीकं भवति । वित्तीय-उद्योगस्य प्रफुल्लित-विकासस्य साक्षी अभवत्, असंख्य-उद्यमी-कथाः अपि जनिताः । ये कदाचित् “देशे प्रथमक्रमाङ्कस्य” आसन् ते अधुना शाङ्घाई-नगरस्य वित्तीयकेन्द्रस्य अभिन्नः भागः अभवन् ।
स्वप्नात् वास्तविकतां यावत्, अग्रे यावत्
नगरं निरन्तरं परिवर्तमानं विकासं च कुर्वन् अस्ति, शाङ्घाई-नगरस्य वित्तीयकेन्द्रमपि स्वप्नात् वास्तविकतां प्रति परिवर्तनं कुर्वन् अस्ति । नूतनप्रौद्योगिकीनां, नूतनानां अवधारणानां, नूतनानां प्रतिमानानाम् च उदयं दृष्टवान्, नूतनवातावरणानां, आव्हानानां च अनुकूलतां च निरन्तरं प्राप्नोति ।
"देशे प्रथमक्रमाङ्कः" इति उपाधितः आरभ्य अन्तर्राष्ट्रीयवित्तीयकेन्द्रत्वेन वर्तमानस्थितिपर्यन्तं शाङ्घाई-नगरस्य वित्तीयकेन्द्रत्वस्य मार्गः अवसरैः, आव्हानैः च परिपूर्णः अस्ति एतत् निरन्तरं महत्त्वपूर्णां वित्तीयभूमिकां निर्वहति, विश्वस्य आर्थिकविकासे च योगदानं दास्यति।
भविष्यस्य दृष्टिकोणः विविधवित्तीयविकासः
भविष्ये शङ्घाई-नगरं प्रौद्योगिकीवित्तस्य, हरितवित्तस्य, समावेशीवित्तस्य च दिशि वित्तीयविकासाय नूतनानां आदर्शानां नूतनविचारानाञ्च अन्वेषणं प्रवर्धयिष्यति
निगमन
शाङ्घाई-नगरस्य वित्तीयकेन्द्रत्वस्य मार्गः अवसरैः, आव्हानैः च परिपूर्णः यात्रा अस्ति । अग्रे अपि महत्त्वपूर्णां भूमिकां निर्वहति, विश्वस्य आर्थिकविकासे च योगदानं दास्यति।