उत्पाद
युद्धस्य ज्वालायां प्रकाशः : प्रथमविश्वयुद्धयुगे शीतशस्त्रस्य भूमिका

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ते युद्धस्य क्रूरतां, अनुरागं च दृष्टवन्तः, जनानां कृते बहुमूल्यानि ऐतिहासिकस्मृतयः अपि त्यक्तवन्तः । एकस्य सैनिकस्य निकटयुद्धक्षमतां वर्धयितुं खातस्य छूरी निर्मितवती आसीत् । तत्कालीनसीमानां, यथा युद्धक्षेत्रे सम्मुखीभूतानां भयानकपरिस्थितीनां, निवारणाय आकारस्य, कार्यस्य च उपयोगं करोति स्म ।

ब्रिटिश-विधेयकात् आरभ्य जर्मन-नाह्कम्पफ्मेस्सर-पर्यन्तं खड्ड-छुरीनां अनेकाः प्रकाराः सन्ति । एतेषां युद्धछुराणां परिकल्पना मृगयासाधनैः प्रेरिता आसीत्, तत्कालीनसैनिकानाम् आवश्यकतानां पूर्तये नित्यं परिष्कृता च आसीत् । ब्रिटेन, जर्मनी, फ्रान्स इत्यादयः देशाः सर्वे युद्धस्य संशोधनविकासयोः भागं गृहीत्वा अनेकानि भिन्नानि युद्धछुराणि निर्मितवन्तः ।

यथा, ब्रिटिश-बिल्-युद्ध-छुरी-इत्येतत् प्रारम्भिकं डिजाइनम् अस्ति, यत् आधुनिक-युद्ध-छुरीनां समानम् अस्ति, परन्तु तस्य एकं कार्यं भवति, तत्र आरा-पट्टिकानां अन्येषां सहायककार्यस्य च अभावः अस्ति जर्मन-देशस्य नाहकम्पफ्मेस्सरः खड्ग-आकारः भवति, यः चोदने, कटने च उपयुक्तः भवति । फ्रान्सदेशस्य नेल् सरल-इस्पात-शलाकाभिः निर्मितं भवति, प्रसंस्करण-प्रौद्योगिक्याः माध्यमेन च सामूहिकरूपेण उत्पाद्यते ।

खात-छुरस्य परिकल्पना केवलं शस्त्रस्य एव विषये नास्ति, अपितु महत्त्वपूर्णं यत् एतत् किं प्रतिनिधियति इति । एते छूराः युद्धयुगे सैनिकानाम् प्रज्ञायाः साहसस्य च प्रतीकाः सन्ति तथा च तत्कालीनस्य वैज्ञानिक-प्रौद्योगिकी-प्रगतेः उपलब्धीनां प्रतिबिम्बं च भवन्ति । यद्यपि युद्धछुराणां परिकल्पना सरलं कच्चं च दृश्यते तथापि युद्धक्षेत्रे तेषां महत्त्वपूर्णा भूमिका अस्ति ।

उल्लेखनीयं यत् खात-छुरीनां डिजाइनं स्थिरं नास्ति यथा यथा युद्धस्य विकासः भवति तथा तथा देशाः निरन्तरं सुधारं कुर्वन्ति, सुधारं च कुर्वन्ति । यथा, अमेरिकादेशेन प्रथमविश्वयुद्धे मार्क १ ट्रेन्च् छूरी विकसिता, यस्य द्विपक्षीयधारः भवति, छूरेण कटनस्य च आवश्यकतां पूरयितुं शक्नोति, यदा तु फ्रेंच नेल् इस्पातशलाकाभिः निर्मितः सरलः कटः अस्ति एतेषु परिवर्तनेषु युद्धयुगे प्रौद्योगिकीविकासाः, सैनिकानाम् परिवर्तनशीलाः आवश्यकताः च प्रतिबिम्बिताः आसन् ।

आधुनिकयुगे अपि ट्रेन्च-छुरीनां डिजाइन-दर्शनं अद्यापि शिक्षणीयम् अस्ति । अनेकेषां युद्धछुराणां संरचना कार्यक्षमता च युद्धछुरीभ्यः प्रेरिता अस्ति । युद्धस्य क्रूरतां, अनुरागं च दृष्टवान्, जनानां कृते बहुमूल्यानि ऐतिहासिकस्मृतयः त्यक्तवान्, समकालीनयोद्धानां शस्त्रनिर्माणस्य महत्त्वपूर्णं सन्दर्भं च प्रदत्तवान्

एशिया भवन सामग्री कं, लि.
एशिया भवन सामग्री कं, लि.
एशिया भवन सामग्री कं, लि.
ग्राहक सेवा हॉटलाइन:+8613316939380
कार्यालयस्य दूरभाषः:+8613316939380
कार्यालयस्य ईमेल:[email protected] इति
कम्पनी पता:9 वीं तल, बुजी शताब्दी टॉवर, longgang जिला, shenzhen शहर, guangdong प्रांत