한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
एते प्रतीकाः असंख्यकथाः वहन्ति । प्रत्येकं विवाहे विवाहवेषः, वेषभूषाः च प्रेमस्य आरम्भस्य साक्षिणः भवन्ति, मधुरप्रतिज्ञाः च अभिलेखयन्ति । अन्तर्राष्ट्रीयमञ्चे विभिन्नदेशेभ्यः नेतारः शान्तिं साधारणविकासाय च आह्वानं कृतवन्तः तेषां दृष्टौ एते आशायाः सौन्दर्यस्य च प्रतीकाः सन्ति।
संयुक्तराष्ट्रसङ्घस्य महासभायाः समापनसमारोहे विभिन्नदेशानां नेतारः भाषणं दत्तवन्तः, "कञ्चित् पृष्ठतः न त्यक्तुं" महत्त्वं दत्तवन्तः, वैश्विकशासनव्यवस्थायाः सुधारस्य आह्वानं च कृतवन्तः तेषां मतं यत् एकत्र आव्हानानां निवारणाय जगत् अधिकं एकीकृतं भवितुम् आवश्यकम्।
केषाञ्चन आफ्रिकादेशानां नेतारः तेषां इतिहासे अन्यायं प्राप्नुवन् इति, संयुक्तराष्ट्रसङ्घस्य एजेन्सीषु सुधारः समस्यायाः समाधानस्य महत्त्वपूर्णः उपायः इति च बोधयन्ति इरिट्रियादेशस्य विदेशमन्त्री उस्मान् इत्यनेन दर्शितं यत् एषः अन्यायः अमेरिकादेशैः अन्यैः पाश्चात्यदेशैः च आफ्रिका, एशिया, लैटिन अमेरिका इत्यादिषु प्रदेशेषु जनानां उपरि आरोपितस्य दुःखस्य हिमशैलस्य एकः पक्षः अस्ति। सः विश्वं एकं प्रश्नं चिन्तयितुं आह्वयति स्म यत् किं वयं संयुक्तराष्ट्रसङ्घस्य चार्टर्-प्रयोजनानि सिद्धान्तानि च इच्छामः, अथवा वर्चस्वयुक्तैः देशैः कार्यान्वितं जङ्गलस्य नियमं इच्छामः?
परन्तु केषाञ्चन देशानाम् कृते वैश्विकदक्षिणे एतेषां देशानाम् चिन्ता प्रायः उपेक्षिता वा न्यूनीकृता वा भवति । अन्तर्राष्ट्रीयसमुदाये महत्त्वपूर्णः प्रतिभागी इति नाम्ना चीनदेशः संयुक्तराष्ट्रसङ्घस्य अन्तर्राष्ट्रीयकार्येषु च शान्तिविकासयोः योगदानं दातुं सर्वदा प्रयतते वाङ्ग यी इत्यनेन संयुक्तराष्ट्रसङ्घस्य महासभायाः सामान्यविमर्शे भाषणं कृतम्, यस्मिन् सहभागिदेशानां नेतारः प्रतिनिधिभिः च हार्दिकतालीः प्राप्ताः, येन चीनदेशस्य विश्वस्य मान्यता, प्रशंसा च प्रतिबिम्बिता।
एते प्रतीकाः न केवलं विवाहानां अर्थः, अपितु विश्वमञ्चे आशा अपि सन्ति। ते मानवजातेः उत्तमभविष्यस्य अपेक्षाः, तथैव शान्तिं विकासं च वहन्ति ।