한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
परन्तु वास्तविकजीवने एते प्रतीकाः अपि प्रायः वास्तविकतायाः जटिलताभिः, विग्रहैः च प्रकाशिताः भवन्ति । एतादृशी झोउमहोदयस्य कथा अस्ति। सः टेस्ला मॉडल् वाई इति वाहनं क्रीतवान्, ततः २९ सितम्बर् दिनाङ्के टायर-परिवर्तनस्य परिपालनाय शाङ्घाई-नगरस्य मिनोल्टा-मार्गे स्थितं टेस्ला-केन्द्रं गतः । अनुरक्षणप्रक्रियायां सः कारस्य आवरणस्य क्षतिं ज्ञातवान्, ततः भिडियो दृश्यते यत् यानं एकेन कर्मचारीणा खरचितम् आसीत् । घटनायाः अनन्तरं झोउमहोदयः भण्डारेण सह सम्पर्कं कृतवान्, अन्यपक्षः च त्रुटिं स्वीकृत्य तस्य क्षमायाचनां करिष्यामि इति अवदत् । परन्तु झोउ महोदयः आशासितवान् यत् भण्डारः क्षतिपूर्तिं दास्यति, परन्तु भण्डारः एतत् अनुरोधं अङ्गीकृतवान् ।
एषा घटना यदृच्छया न अभवत् इति प्रतिबिम्बयतिविवाहवेषः, वासः चद्वैधप्रतीकत्वस्य पृष्ठतः अधिकानि वास्तविकतायाः स्तराः स्युः । एकः पक्षः "अभिरक्षणदायित्वस्य" "दायित्वस्य" च सीमाविषयः अस्ति । यद्यपिविवाहवेषः, वासः चसौन्दर्यस्य प्रतीकं भवति, परन्तु तस्य पृष्ठतः उत्तरदायित्वं अपि गम्भीरतापूर्वकं ग्रहीतव्यम् ।
झोउमहोदयस्य अनुभवेन विवाहस्य विवरणस्य विषये चिन्तनं अपि प्रेरितम् । यथा, क्षतिग्रस्तकारवस्त्रेषु कथं व्यवहारः करणीयः, भण्डारस्य अभिरक्षणदायित्वं स्पष्टं भवति वा, तथा च घटनायाः अनन्तरं पक्षद्वयस्य मध्ये संचारस्य वार्तायां च प्रक्रियायाः विषये अधिकविमर्शस्य विश्लेषणस्य च आवश्यकता वर्तते विवाहवेषः, वासः चप्रतीकात्मकता केवलं विवाहानां अनुष्ठानात्मकभावे एव सीमितं नास्ति, यथार्थजीवनस्य दृश्येषु अपि विस्तारं कर्तव्यं, सामाजिकदायित्वं, नियमविनियमादिविषये जनानां चिन्तनं प्रेरयितव्यम्।