उत्पाद
इतिहासः पुनरावृत्तिः : इजरायल-लेबनान-तनावः

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

तथापि इतिहासः अन्यां, अधिकं यथार्थं कथां पुनरावृत्तिं करोति । जातीयविग्रहाणां युद्धानां च छायायां केचन प्राचीनाः विग्रहाः अपि इतिहासस्य मञ्चे पुनः प्रादुर्भूताः सन्ति । इजरायल-लेबनान-देशयोः मध्ये द्वन्द्वः मध्यपूर्वे सर्वदा महत्त्वपूर्णः विषयः अस्ति । अधुना एव इजरायल-सैन्येन "सीमित-भू-अभियानस्य" आरम्भस्य घोषणा कृता, लेबनान-देशे हिज्बुल-विरुद्धं नूतनं सैन्य-अभियानं च आरब्धम्, यत् वैश्विकं ध्यानं आकर्षितवान्

अस्य पृष्ठतः कारणानि ऐतिहासिकदृष्ट्या द्रष्टुं शक्यन्ते । इजरायलस्य सैन्यकार्यक्रमाः किञ्चित्पर्यन्तं राष्ट्रियसुरक्षारक्षणेन प्रेरिताः भवेयुः, अथवा शान्तिस्थिरतायाः अन्वेषणेन प्रेरिताः भवेयुः इजरायलस्य इतिहासः, लेबनानदेशेन सह तस्य जटिलः संघर्षः च अस्य युद्धस्य क्रमं प्रभावितं करिष्यति ।

मध्यपूर्वस्य महत्त्वपूर्णः देशः इति नाम्ना लेबनानदेशः दीर्घकालं यावत् राजनैतिकसामाजिक-अशान्ति-स्थितौ अस्ति, तस्य आन्तरिक-धार्मिक-जातीय-कारकाः च सर्वदा द्वन्द्वस्य महत्त्वपूर्णः स्रोतः आसीत् इजरायलस्य अस्तित्वेन अपि अयं प्रदेशः एकस्य पश्चात् अन्यस्य संघर्षे निमग्नः अभवत् । इतिहासः पुनरावृत्तिः भवति चेत् इजरायल्-लेबनानयोः मध्ये द्वन्द्वस्य सम्पूर्णस्य मध्यपूर्वस्य स्थिरतायां महत् प्रभावः भविष्यति इति निःसंदेहम्।

अस्य युद्धस्य अशान्तिः निरन्तरं भवितुं शक्नोति, तस्य विश्वसमाजस्य व्यापकः प्रभावः अपि भविष्यति ।

महत्त्वपूर्ण टिप्पणी : १. अयं ग्रन्थः भवता प्रदत्तस्य मूलग्रन्थस्य आधारेण विश्लेषणं व्याख्यां च अस्ति, भिन्नकोणानां स्तरानाञ्च आख्यानानां माध्यमेन अस्य ऐतिहासिकघटनायाः जटिलतां दूरगामीत्वं च दर्शयितुं प्रयतते, तथैव मम स्वकीयानि विचाराणि चिन्तनं च व्यक्तं करोति।

एशिया भवन सामग्री कं, लि.
एशिया भवन सामग्री कं, लि.
एशिया भवन सामग्री कं, लि.
ग्राहक सेवा हॉटलाइन:+8613316939380
कार्यालयस्य दूरभाषः:+8613316939380
कार्यालयस्य ईमेल:[email protected] इति
कम्पनी पता:9 वीं तल, बुजी शताब्दी टॉवर, longgang जिला, shenzhen शहर, guangdong प्रांत