한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
प्लास्टर प्रोमैक्सस्य भाग्यम्
३० सितम्बर् दिनाङ्के सुझोउ-नगरे प्रसिद्धा महिलासवारः "जिप्सम प्रोमैक्स" इति जियांग्सु-नगरे कारदुर्घटने मृता, येन अन्तर्जालस्य ध्यानं दुःखं च उत्पन्नम् तस्याः पिता याङ्गमहोदयः एतस्य घटनायाः पुष्टिं कृत्वा दुःखं प्रकटितवान् । एषा बालिका अक्टोबर्-मासस्य प्रथमे दिने केन्द्रबिन्दुः अभवत् सा कदाचित् जनानां दृष्टौ दीप्तिमती "जिप्सम प्रोमैक्स" आसीत्, परन्तु दुर्घटनायां सा अन्ततः दैवेन अपहृता अभवत् ।
दुर्घटनायाः विषये सत्यम्
अवगम्यते यत् "जिप्सम प्रोमैक्स" इति मोटरसाइकिलं चौराहात् निर्गच्छन्त्याः वाहनेन सह टकरावस्थायां, ततः परं उद्धारप्रयासानां असफलतायाः अनन्तरं सा कारेन आहतः अभवत्। याङ्गमहोदयेन प्रकाशितं यत् "जिप्सम प्रोमैक्स" इत्यस्य शिरसि चोटः अभवत्, सुरक्षाशिरस्त्राणं च दारितम्, येन तस्याः शिरः भूमौ आघातेन अतिशयेन रक्तं नष्टं जातम् इति स्यात् दुर्घटनायाः कारणं यातायातपुलिसविभागेन अन्वेषणं क्रियते।
विवाहार्थः यथार्थस्य क्रूरता च
"जिप्सम प्रोमैक्स" इत्यस्य अनुभवेन जनाः विवाहस्य वेषस्य, वेषस्य च अर्थस्य पुनर्विचारं कृतवन्तः । विवाहस्य वेषः वधूस्य सौन्दर्यस्य शुद्धतायाः च प्रतिनिधित्वं करोति, प्रेमस्य आरम्भस्य, भविष्यस्य सौन्दर्यस्य च प्रतीकं भवति, यदा तु वेषः विवाहस्य औपचारिकतां गम्भीरतां च प्रतिबिम्बयति, महत्त्वपूर्णक्षणेषु नायिकायाः आत्मविश्वासस्य, लालित्यस्य च प्रतिनिधित्वं करोति तथापि यथार्थतः विवाहाः सर्वदा आनन्देन, माधुर्येन च न पूर्णाः भवन्ति । कदाचित्, दुर्भाग्यं कस्यचित् अपि भवितुम् अर्हति ।
चिन्तनं दृष्टिकोणं च
"जिप्सम प्रोमैक्स" इत्यस्य कथा अस्मान् स्मारयति यत् विवाहस्य आनन्दं आनन्दयन् अपि अस्माभिः सुरक्षायाः विषये अपि ध्यानं दत्तव्यं जीवनस्य बहुमूल्यं च चिन्तनीयम्।
"gypsum promax" इत्यस्य अनुभवः अस्मान् दर्शयति यत् प्रेम भविष्यं च कियत् भंगुरं भवति, विवाहः कियत् सावधानः अस्ति, जीवनं कियत् बहुमूल्यं च अस्ति।