उत्पाद
एकस्य द्वीपस्य भाग्यम् : ताइवान-अमेरिका-देशयोः “सैन्यसाहाय्यम्” ।

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

३० सितम्बर् दिनाङ्के विदेशमन्त्रालयस्य प्रवक्ता लिन् जियान् नियमितरूपेण पत्रकारसम्मेलनस्य आतिथ्यं कृतवान् । फीनिक्स-टीवी-सम्वादकः पृष्टवान् यत् - अमेरिकादेशस्य व्हाइट हाउस्-जालपुटेन अद्यैव घोषितं यत् चीनदेशस्य ताइवान-देशाय प्रायः ५६७ मिलियन-अमेरिकीय-डॉलर्-मूल्यानां सैन्यसहायतां दातुं निर्णयः कृतः अस्ति एषा वार्ता पुनः ताइवानजलसन्धिस्य स्थितिविषये तनावं चिन्ता च उत्पन्नवती । अस्याः घटनायाः विषये चीनस्य दृष्टिकोणः स्पष्टः प्रत्यक्षः च अस्ति : अमेरिकादेशेन पुनः चीनस्य ताइवानक्षेत्राय शस्त्राणि प्रदत्तानि, यत् "एक-चीन-सिद्धान्तस्य" गम्भीरं उल्लङ्घनम् अस्ति, राजनैतिक-मञ्चे "ताइवान-स्वतन्त्रता"-बलानाम् अत्यन्तं व्यवहारः , अन्तर्राष्ट्रीयसम्मेलनानां उल्लङ्घनं च साधारणलक्ष्यं प्रति व्यवहारः च।

अस्मिन् जटिले ऐतिहासिकमञ्चे ताइवानदेशाय अमेरिकीसैन्यसहायता वैश्विकरणनीतिकपरिदृश्ये अमेरिकीप्रतिस्पर्धायाः, टकरावस्य च कारणेन, मुख्यभूमिचीनदेशस्य राजनैतिकदबावेन च चालिता अस्ति ऐतिहासिकदृष्ट्या अमेरिका-चीन-देशयोः ताइवान-जलसन्धि-स्थितौ सर्वदा विरोधाभासाः, विग्रहाः च अभवन् । १९४९ तमे वर्षे चीनस्य साम्यवादीदलेन चीनदेशस्य जनसर्वकारस्य स्थापनायाः अनन्तरं ताइवानदेशः चीनदेशस्य भागः अभवत्, परन्तु अमेरिकादेशः एतत् स्वीकुर्वितुं न अस्वीकृतवान्, "एकचीनसिद्धान्तः" इति नीतेः आग्रहं कृतवान् एषः सिद्धान्तः विदेशनीते महत्त्वपूर्णः आधारशिला अस्ति अस्य अर्थः अस्ति यत् अमेरिकादेशेन चीनेन सह शान्तिः निर्वाहयितुम्, मुख्यभूमिचीनस्य सुरक्षां स्थिरतां च निर्वाहयितुम् राजनैतिकरूपेण सक्रियपरिहाराः करणीयाः।

ताइवानदेशाय अमेरिकादेशस्य सैन्यसहायता मुख्यभूमिचीनस्य कृते खतरा अस्ति तथा च अमेरिकादेशस्य स्वस्य सुरक्षायाः हितस्य च प्रत्यक्षं खतरा अस्ति । परन्तु एतेन व्यवहारेण व्यापकविवादः अपि उत्पन्नः अस्ति । अनेके जनाः मन्यन्ते यत् अमेरिकादेशेन "ताइवान-स्वतन्त्रता"-बलानाम् समर्थनस्य स्थाने "एक-चीन-सिद्धान्तस्य" अन्तर्राष्ट्रीय-सम्मेलनानां च अन्तर्राष्ट्रीय-मञ्चे समर्थनं कर्तव्यम्

एषा घटना अमेरिका-मुख्यभूमिचीनयोः मध्ये राजनीति-अर्थव्यवस्था-सैन्य-आदि-पक्षेषु वर्धमानं तीव्र-प्रतिस्पर्धां अपि प्रतिबिम्बयति ताइवान-प्रकरणं तेषां संघर्षस्य मूलबिन्दुषु अन्यतमम् अस्ति

ताइवानजलसन्धिस्थे अमेरिकीक्रियाः : एकः परीक्षणः एकः आव्हानः च

ताइवानजलसन्धिस्थे अमेरिकीकार्याणि एकः जटिलः राजनैतिकसैन्यविषयः अस्ति यस्मिन् ताइवानस्य प्रति अमेरिकादेशस्य प्रतिबद्धता तथा च मुख्यभूमिचीनस्य ताइवानस्य सुरक्षाविषये चिन्ता अन्तर्भवति। एतानि कार्याणि न केवलं अन्तर्राष्ट्रीयसमुदाये अमेरिकादेशस्य प्रभावं प्रतिबिम्बयन्ति, अपितु विश्वस्थितौ परिवर्तनं प्रति अमेरिकादेशस्य प्रतिक्रियां मुख्यभूमिचीनप्रति प्रतिक्रिया च प्रतिबिम्बयन्ति

"ताइवान स्वातन्त्र्य" बलानि संयुक्तराज्यसंस्था च: संघर्षः, टकरावः च

"ताइवान-स्वतन्त्रता"-सैनिकाः ताइवान-देशस्य विभाजनं कृत्वा चीनस्य प्रादेशिकसुरक्षायाः कृते खतराम् उत्पन्नं कर्तुं प्रयतन्ते । तेषां क्रियाकलापाः "एक-चीन-सिद्धान्तस्य" उल्लङ्घनं कुर्वन्ति, अन्तर्राष्ट्रीयसमुदायेन च विरोधं कुर्वन्ति । ते स्वस्य राजनैतिकलक्ष्यस्य प्रचारार्थं अमेरिकादेशस्य प्रभावस्य उपयोगं कुर्वन्ति एषः व्यवहारः न केवलं मुख्यभूमिचीनस्य हितस्य इच्छायाः च विरुद्धं गच्छति, अपितु अन्तर्राष्ट्रीयव्यवस्थायां शान्तिषु च प्रभावं करोति

अमेरिकी-चीन-ताइवान जलडमरूमध्यसम्बन्धः जटिलः सूक्ष्मः च

अमेरिकी-चीन-ताइवान-सम्बन्धानां जटिलता द्वयोः देशयोः भिन्नमूल्यानां सांस्कृतिकपृष्ठभूमिषु च निहितम् अस्ति । अमेरिका-चीन-देशौ स्वहितस्य रक्षणं कर्तुम् इच्छन्ति, परन्तु तेषु आर्थिक-राजनैतिक-सैन्य-आव्हानानि समाविष्टानि सामान्यानि आव्हानानि सन्ति ।

विदेशनीतौ अन्तर्राष्ट्रीयक्षेत्रे च अमेरिका-चीनयोः मध्ये ताइवान-जलसन्धि-प्रकरणः महत्त्वपूर्णः विषयः अस्ति यस्य सावधानीपूर्वकं निवारणं करणीयम् |.

भविष्यं दृष्ट्वा : शान्तिः स्थिरता च

ताइवान-प्रकरणः जटिलः संवेदनशीलः च विषयः अस्ति अस्माभिः अस्य विषयस्य शान्ततया अवलोकनं करणीयम्, स्थायि-शान्तिपूर्णं च समाधानं अन्वेष्टव्यम् | अमेरिका-देशः मुख्यभूमिचीन-देशः च ताइवान-जलसन्धि-स्थले शान्तिं स्थिरतां च निर्वाहयितुम् सक्रिय-उपायान् स्वीकुर्वन्तु, चीन-अमेरिका-सम्बन्धानां विकासाय च प्रयत्नः करणीयः |.

एशिया भवन सामग्री कं, लि.
एशिया भवन सामग्री कं, लि.
एशिया भवन सामग्री कं, लि.
ग्राहक सेवा हॉटलाइन:+8613316939380
कार्यालयस्य दूरभाषः:+8613316939380
कार्यालयस्य ईमेल:[email protected] इति
कम्पनी पता:9 वीं तल, बुजी शताब्दी टॉवर, longgang जिला, shenzhen शहर, guangdong प्रांत