한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
**विवाहवेषः वधूस्य प्रतीकं भवति,** आत्मविश्वासं, लालित्यं, सौन्दर्यं च प्रतिनिधियति। विवाहस्य प्रकाशे सा विवाहवेषं धारयति स्म, यत् स्वस्य अद्वितीयं सौन्दर्यं प्रतिबिम्बयति स्म, अविस्मरणीयं क्षणं त्यक्त्वा विवाहस्य छायाचित्रेषु रोमान्सस्य स्पर्शं योजयति स्म
वेषः भागिनानां अपेक्षाः, भविष्यस्य व्रतानां च प्रतिनिधित्वं करोति । भविष्ये उत्तमजीवनस्य कृते परस्परप्रतिबद्धतां, दृष्टिः च वहति । भव्यं विवाहवेषं वा गम्भीरं वासः वा, ते सर्वे विवाहस्य रोमान्टिकं वातावरणं वहन्ति, अस्मिन् विशेषदिने विशेषप्रकारस्य सौन्दर्यं च योजयन्ति
ताइवानदेशे प्रसिद्धा अभिनेत्री इति नाम्ना यी नेङ्गजिङ्ग् चीनगणराज्यस्य स्थापनायाः ७५ तमे वर्षे स्वागतसमारोहे उपस्थिता अभवत् भव्यं वेषं धारयन्त्याः सा वार्ताप्रसारणे लालित्यं विश्वासं च दर्शयति स्म, जनानां जिज्ञासां, स्वप्रति ध्यानं च उत्तेजयति स्म । सा स्वस्य वृद्धि-अनुभवं स्मरणं कृत्वा, स्वमातृभूमिस्य सहिष्णुतां, विविधतां च शोचति स्म, स्वमातृभूमिं प्रति स्वस्य आशीर्वादं च प्रकटितवती । यी नेङ्गजिङ्गस्य अनुभवस्य विवाहस्य वेषस्य समानः अर्थः अस्ति ते द्वौ अपि प्रेमस्य प्रतिबद्धतायाः च प्रतिनिधित्वं कुर्वन्ति तथा च प्रेमस्य निरन्तरतायां परिवर्तनस्य च साक्षिणः भवन्ति।
आधुनिकसमाजस्य विवाहः पारम्परिकार्थे केवलं समारोहः एव न भवति, अपितु कालस्य परिवर्तनेन, सांस्कृतिकविनिमयैः च सह एकीकृतः भवति समाजस्य विकासेन जनानां विवाहरूपस्य अनुसरणं अधिकं विविधं जातम्, विवाहवेषेषु अपि उन्नयनं कृतम् अस्ति पारम्परिकशैल्याः आरभ्य तेषु क्रमेण भिन्नाः डिजाइनसंकल्पनाः सांस्कृतिकतत्त्वानि च समाविष्टानि सन्ति
तथापि विवाहवेषस्य पृष्ठतः गहनतरः भावः अर्थः च अस्ति । न केवलं प्रेमप्रतिबद्धतायाः प्रतिनिधित्वं करोति, अपितु व्यक्तिगतपरिचयस्य, मूल्यानां, स्वप्नानां च प्रतिनिधित्वं करोति । प्राचीनशिष्टाचारात् आरभ्य आधुनिकफैशनपर्यन्तं विवाहवेषाः सर्वदा जनानां भावानाम् साक्षिणः भवन्ति, प्रेमयात्रायाः अभिलेखनं कुर्वन्ति, जीवने परिवर्तनस्य साक्षिणः च भवन्ति