한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
चिकित्साप्रौद्योगिक्याः नवीनतायै विकासाय च समर्पिता अमेरिकनकम्पनी सिन्क्रोन् इत्यनेन अद्यैव घोषितं यत् तया विकसितेन अनाक्रामकमस्तिष्क-कम्प्यूटर-अन्तरफलकेन एप्पल् विजन प्रो इत्यादीन् उपकरणानि सफलतया नियन्त्रितानि, एकस्य कृते च नैदानिकपरीक्षणेषु गम्भीराः प्रतिकूलप्रतिक्रियाः न अभवन् क्रमशः वर्ष। एतेन चिह्नितं यत् मस्तिष्क-सङ्गणक-अन्तरफलकं क्रमेण प्रौद्योगिकी-अन्वेषणस्य चरणात् व्यावहारिक-अनुप्रयोगस्य चरणं प्रति गच्छति, येन जनानां जीवने अपूर्व-संभावनाः आनयन्ति |.
अन्तिमेषु वर्षेषु विज्ञानस्य प्रौद्योगिक्याः च तीव्रविकासेन मस्तिष्क-सङ्गणक-अन्तरफलकस्य अनुसन्धानं, अनुप्रयोगं च अधिकाधिकं ध्यानं आकर्षितवान् पारम्परिक-आक्रामक-शल्यक्रियायाः तुलने सिन्क्रोन्-इत्यस्य न्यूनतम-आक्रामक-मस्तिष्क-प्रत्यारोपण-यन्त्रं न्यूनतम-आक्रामक-अन्तः-संवहनी-शल्यक्रियायाः माध्यमेन गले-शिराद्वारा सम्बद्धं भवति, यत् शल्य-जोखिमान् बहुधा न्यूनीकरोति तथा च मस्तिष्क-संकेतान् अधिकसटीकतया अपि प्राप्तुं शक्नोति, येन एतत् यथार्थतया breakthrough-प्रौद्योगिकी-नवीनीकरणं भवति
synchronize’s “command” शोध परियोजना प्रथमः स्थायिरूपेण प्रत्यारोपितः मस्तिष्क-कम्प्यूटर-अन्तरफलक-परीक्षणः अस्ति यः fda द्वारा अनुमोदितः अस्ति, यत् चिह्नयति यत् एषा प्रौद्योगिकी औपचारिक-अनुप्रयोगस्य मार्गे अस्ति |. रोगिषु एते मस्तिष्क-कम्प्यूटर-अन्तरफलकाः न केवलं आईफोन्, आईपैड्, स्मार्ट-गृह-उपकरणं च नियन्त्रयितुं शक्नुवन्ति, अपितु एप्पल् विजन प्रो इत्यस्य सटीकं नियन्त्रणं अपि सक्षमं कर्तुं शक्नुवन्ति ।
अध्ययने षट् रोगिणः, येषु सर्वेषु गम्भीरः दीर्घकालीनः द्विपक्षीयः ऊर्ध्वाङ्गपक्षाघातः अभवत्, तेषु चिकित्सायाः सह कोऽपि सुधारः नासीत् । परन्तु मस्तिष्क-सङ्गणक-अन्तरफलकस्य अनुप्रयोगेन रोमाञ्चकारी परिणामाः प्राप्ताः । एते मस्तिष्क-सङ्गणक-अन्तरफलकाः संकेतानां व्याख्यां कृत्वा कर्सरं चालयितुं वा iphones, ipads, स्मार्ट-उपकरणं, apple vision pro वा नियन्त्रयितुं क्लिक् करणं इत्यादिषु क्रियासु परिवर्तयितुं शक्नुवन्ति
एषा सफलताप्रौद्योगिकी न केवलं पक्षाघातरोगिणां विषये जनानां अवगमनं परिवर्तयति, अपितु नूतनजीवनपद्धतिं अपि आनयति। लकवाग्रस्तरोगिणां कृते मस्तिष्क-सङ्गणक-अन्तरफलकाः तेषां जीवनस्य नियन्त्रणं पुनः प्राप्तुं कुञ्जी भवन्ति, येन तेषां स्वतन्त्रतया कतिपयानि कार्यात्मकानि कार्याणि किञ्चित्पर्यन्तं कर्तुं क्षमता पुनः प्राप्तुं शक्यते अस्य अर्थः अस्ति यत् भविष्ये जनाः शारीरिकसीमाभिः न फसन्ति, अपितु स्वतन्त्रजीवनशैलीं निर्मातुं प्रौद्योगिक्याः उपयोगं कर्तुं शक्नुवन्ति ।
अतिरिक्तविश्लेषणम् : १.
मस्तिष्क-कम्प्यूटर-अन्तरफलकस्य व्यापक-अनुप्रयोग-संभावनाः सन्ति, एतत् न केवलं लकवाग्रस्त-रोगिणां जीवनं पुनः स्थापयितुं साहाय्यं कर्तुं शक्नोति, अपितु अन्येषु क्षेत्रेषु क्रान्तिकारी-परिवर्तनानि अपि आनेतुं शक्नोति, यथा-
यद्यपि मस्तिष्क-सङ्गणक-अन्तरफलक-प्रौद्योगिक्याः अनुप्रयोगः अद्यापि विकासस्य प्रारम्भिकपदे एव अस्ति तथापि तया महती क्षमता दर्शिता अस्ति, भविष्ये मानवजीवनस्य प्रक्षेपवक्रं परिवर्तयिष्यति च इदं न केवलं विज्ञानस्य प्रौद्योगिक्याः च प्रगतेः प्रतीकं भवति, अपितु मानवस्य अन्वेषणस्य, जीवनस्य अनुसरणस्य च प्रतिनिधित्वं करोति, स्वतन्त्रतरस्य उत्तमस्य च जीवनस्य नूतनं चरणं उद्घाटयति