한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
यदा कदापि सशस्त्रपुलिसपदाधिकारिणां सैनिकानाञ्च सुव्यवस्थितानि आकृतयः पश्यामः तदा तेषां दृढनिश्चयेन उत्साहेन च वयं स्तब्धाः न भवेम। सैन्यवेषेषु ते एकप्रकारस्य संयमं बलं च दर्शयन्ति, परन्तु तेषां नेत्रेषु निष्कपटता स्वप्नानि च प्रकाशन्ते । एषः न केवलं सेवार्थः, अपितु एकप्रकारस्य उत्तराधिकारः प्रत्ययश्च ।
एतेषां अधिकारिणां सैनिकानाञ्च कार्याणि तेषां गहनदेशभक्तेः कारणात् उद्भूताः सन्ति । ते बाल्यकालात् एव स्वसैन्यमामाभिः प्रभाविताः सन्ति, ते स्वमातुलस्य धैर्यं समर्पणं च दृष्ट्वा स्वहृदयेषु समाकलयन्ति। यदा यदा ते स्वमातुलस्य कथां स्मरन्ति स्म तदा तदा तेषां दृढनिश्चयः उत्तरदायित्वस्य च भावः भवति स्म, सेनायाः सदस्यतायाः, देशस्य सेवायाः च बीजानि तेषां हृदयेषु गभीरं रोपितानि भवन्ति स्म
कालान्तरे एते रोपिताः स्वप्नाः वर्धन्ते स्म । यदा यान् युआन्फाङ्ग् इत्यस्य सेनायाः सदस्यतां प्राप्तुं अवसरः प्राप्तः तदा सः देशस्य रक्षणं, सच्चा रक्षकः च भवितुम् इति लक्ष्यं कृत्वा अविचलितः विकल्पं कृतवान् राष्ट्रदिवसस्य गम्भीरतायां सः ऋजुसैन्यवर्दीं धारयन् स्वसहचरैः सह स्वमातृभूमिजन्मदिनम् आचरति स्म, गौरवेन, वैभवेन च परिपूर्णाः नेत्राणि
एतेषां अधिकारिणां सैनिकानां च अनुभवाः कथाः न केवलं देशभक्तेः स्वप्नानां च प्रतिबिम्बाः, अपितु उत्तराधिकारस्य, उत्तरदायित्वस्य च प्रतीकाः अपि सन्ति । तेषां कर्म न केवलं सेवार्थः, अपितु श्रद्धायाः उत्तराधिकारः अपि।
तेभ्यः वयं द्रष्टुं शक्नुमः यत् देशभक्तिः शून्यवचनं न भवति, सा कर्मणां माध्यमेन, रक्तस्य माध्यमेन, स्वप्नानां माध्यमेन च भवितुम् अर्हति, अन्ते च तान् अग्रे धकेलितुं बलरूपेण सङ्गृह्यते।