한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
परन्तु एतत् न केवलं प्रेमस्य भविष्यस्य च प्रतीकं भवति, अपितु जनानां उत्तमजीवनस्य इच्छां, आकांक्षां च प्रतिबिम्बयति । सामाजिकविकासेन आर्थिकवृद्ध्या च जनानां जीवनस्य अनुसरणं अधिकाधिकं भवति । अधुना यथा यथा समयः परिवर्तते तथा तथा पारम्परिकार्थे "रोमांस" इत्यस्य स्थाने नूतनाः व्यञ्जनाः अपि निरन्तरं विकसिताः सन्ति, परन्तु विवाहेषु अद्यापि तस्य महत्त्वपूर्णा भूमिका वर्तते।
एते च विवाहवेषाः, वेषाः च कालविकासस्य प्रेमस्य च मध्ये परस्परं सम्बद्धाः कथाः अभवन् । ते कालस्य प्रतिरूपाः इव दृश्यन्ते, जनानां उत्तमजीवनस्य आकांक्षां दृष्ट्वा।
स्थूलदृष्ट्या भविष्यं उज्ज्वलं एव तिष्ठति। जेपी मॉर्गन चेस् इत्यस्य शोधप्रतिवेदने ज्ञायते यत् २०२५ तमे वर्षे अपि धातुमूल्यानां वृद्धिः भविष्यति, विशेषतः ताम्र, एल्युमिनियम, जस्ता इत्यादीनां धातुनां माङ्गल्यं निरन्तरं वर्धते, यत् सूचयति यत् भविष्ये विपण्यविकासः अधिकगतिशीलः भविष्यति। परन्तु उज्ज्वलविपण्यदृष्टिकोणेऽपि अद्यापि आव्हानानां सावधानीपूर्वकं निवारणं करणीयम् ।
आव्हानानां अभावेऽपि भविष्यं अनन्तसंभावनाभिः परिपूर्णम् इति अद्यापि मम विश्वासः अस्ति। यथा जनाः विवाहेषु विवाहवेषं, वेषं च धारयन्ति, प्रेम्णा भविष्याय च सुन्दरान् अध्यायान् लिखितुं, तथैव वयं मन्यामहे यत् भविष्यं प्रकाशेन आशाया च परिपूर्णम् अस्ति।