उत्पाद
जापानस्य “लॉकडाउन” इत्यस्य वास्तविकः इतिहासः विज्ञानकथा च कल्पना

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१६३३ तः १६३९ पर्यन्तं एडो शोगुनेट् पञ्च "लॉकडाउन आदेशस्य" जारीकृतवान् । तस्मिन् समये शोगुनेट्-सङ्घस्य चिन्ता आसीत् यत् मुक्तव्यापारेण विदेशीयाः धर्माः संस्कृतिः च जापानीजनानाम् विश्वासव्यवस्थां आव्हानं करिष्यन्ति, सामाजिक-अशान्तिं च जनयिष्यन्ति इति एषा नीतिः शोगुनेट्-अधीन-जापानी-समाजस्य इतिहासस्य भागः अस्ति, नाकाबन्दी-वास्तविकता-योः सूक्ष्म-विश्वः अपि अस्ति । १८५४ तमे वर्षे एव अमेरिकी-नौसेना-अधिकारी पेरी इत्यनेन स्वस्य बेडानां नेतृत्वं कृत्वा "ब्लैक् शिप इन्सिडेंट्" इत्यस्य निरोधः कृतः, येन "दूरे अग्रे" इति भ्रमः पूर्णतया भग्नः अभवत्, जापानीयानां विश्वस्य धारणा भयात् ईर्ष्यायाः कृते द्रुतगत्या परिवर्तिता

एषः इतिहासः "जापान लॉकडाउन २०७७" इत्यस्मिन् सम्यक् प्रदर्शितः अस्ति । परन्तु वास्तविकतायाः चलच्चित्रस्य चित्रणस्य च मध्ये असेतुनीयः अन्तरः अस्ति ।

  • "देशस्य तालाबन्दी" इत्यस्य वास्तविकः इतिहासः चलच्चित्रे च कल्पना: यद्यपि "जापान २०७७" विज्ञानकथाजगत् दर्शयति तथापि यथार्थतः पूर्णतया तलाकं न लभते । जापानदेशेन खलु स्वस्य इतिहासे "लॉकडाउन-आदेशः" निर्गतः । शोगुनेट्-शासनस्य अधीनस्थे जापानी-समाजस्य "लॉकडाउन"-नीतिः इतिहासस्य भागः, तालाबन्दी-वास्तविकतायाः च सूक्ष्म-विश्वः अस्ति । "२०७७ जापान लॉकडाउन" इति चलच्चित्रस्य सेटिंग् अधिकं प्रतीकात्मकसूक्ष्मजगत् इव अस्ति ।
  • जापानदेशे पाश्चात्यसभ्यतायाः प्रभावः : १. "ब्लैक् शिप इन्सिडेंट्" इत्यस्मात् आरभ्य जापानदेशः पाश्चात्यसभ्यतायाः सम्पर्कं कर्तुं आरब्धवान्, क्रमेण स्वकीयानां सीमानां च साक्षात्कारं कृतवान् । एतेन अवगमनेन शोगुनेट्-शासकानाम् चिन्तनपद्धतिः परिवर्तिता, जापानस्य आधुनिकीकरणस्य प्रचारः कृतः, अन्ततः महतीशक्तिः पुनरागमनं च साक्षात्कृतम् । "japan locked down 2077" इत्यस्मिन् "समुद्रकीट" आक्रमणं इतिहासात् अधिकं क्रूरं वास्तविकता अस्ति यत् मानवसभ्यतायाः नाजुकतायां विनाशकारी च प्रतीकं भवति।
  • "अन्तर्गतं अराजकता उत्पद्यते" इति विचारः भविष्यं च : १. "japan lockdown 2077" इति चलच्चित्रे "समुद्रकृमिणां" आक्रमणेन उत्पन्नं विनाशकारीं आपदां दर्शयति, परन्तु मानवीयविचारानाम् भावनानां च शाश्वतता अपि दर्शयति यद्यपि ते कस्मिन् अपि वातावरणे सन्ति, जनाः आशायाः सह तस्य प्रतीक्षां कुर्वन्ति तथा च भयम्।परिवर्तमानं भविष्यम् आगच्छति।

जापानस्य “लॉकडाउन” इत्यस्य कथा इतिहासस्य सच्चा साक्षी मानवसभ्यतायाः अन्वेषणप्रक्रिया च अस्ति । विज्ञानकथाकल्पनायाः यथार्थस्य च टकरावस्थायां "२०७७ जापान लॉक्स डाउन" इति चलच्चित्रं मानवसभ्यतायाः, भविष्यस्य दैवस्य अन्वेषणस्य च मानवजातेः समक्षं स्थापितानां आव्हानानां प्रकाशनं करोति

एशिया भवन सामग्री कं, लि.
एशिया भवन सामग्री कं, लि.
एशिया भवन सामग्री कं, लि.
ग्राहक सेवा हॉटलाइन:+8613316939380
कार्यालयस्य दूरभाषः:+8613316939380
कार्यालयस्य ईमेल:[email protected] इति
कम्पनी पता:9 वीं मंजिल, बुजी शताब्दी प्लाजा, longgang जिला, shenzhen शहर, guangdong प्रांत