한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
पारम्परिकविवाहवेषात् आरभ्य आधुनिकगाउनपर्यन्तं प्रत्येकस्मिन् अवसरे अद्वितीयः सौन्दर्यः अर्थः च भवति । "विवाहवेषः" सामान्यतया वधूना धारितं औपचारिकं वस्त्रं निर्दिशति, यत् प्रायः भव्यं उत्तमं च भवति, यत् वधूस्य गम्भीरताम्, सौन्दर्यं च प्रतिबिम्बयति । "गाउन" इति अधिकं सामान्यं वस्त्रं यस्य उपयोगः विविधप्रसङ्गेषु कर्तुं शक्यते, परन्तु प्रायः औपचारिकेषु महत्त्वपूर्णेषु वा अवसरेषु धार्यते ।
विवाहे वा विशेषे वा एतेषु परिधानेषु महिलानां सौन्दर्यं, सौन्दर्यं च प्रदर्शितं भवति, येन जनानां स्वप्नेषु रोमांसस्य स्पर्शः, स्फुरणं च भवति कालस्य विकासेन सह विवाहवेषस्य डिजाइनसंकल्पना अद्यतनं जातम्, अधिकाधिकानि तत्त्वानि च तस्मिन् एकीकृतानि, अधिकां व्यक्तिगतशैलीं दर्शयन्ति
भिन्न-भिन्न-कोणात् वयं "विवाह-वेष-वेष-" इत्यस्य आकर्षणं आविष्कर्तुं शक्नुमः:
"विवाहवेषस्य, वेषस्य च" आकर्षणं न केवलं रूपे एव निहितं भवति, अपितु महत्त्वपूर्णं यत्, एतत् जनानां स्वप्नानां साधनानां प्रतिनिधित्वं करोति ।