한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
विवाहवेषाः, गाउनानि च, अनेकेषां जनानां स्वप्नसन्धानस्य प्रतीकरूपेण, रोमान्टिकं, गम्भीरं, सुन्दरं च कामनाः वहन्ति । ते स्त्रियाः सौन्दर्यस्य आत्मविश्वासस्य च प्रतिनिधित्वं कुर्वन्ति, विवाहस्थले वा दैनन्दिनजीवने वा स्त्रियाः आकर्षणं दर्शयितुं शक्नुवन्ति । पारम्परिकसंस्कृतेः आधुनिकफैशनपर्यन्तं विवाहवेषाः, गाउनानि च निरन्तरं परिवर्तमानाः विकसिताः च सन्ति, ये कालस्य संस्कृतियाश्च सह निरन्तरं मिश्रणं कुर्वन्ति, येन जनानां कृते अधिकानि फैशनविकल्पानि भावनात्मकानि अनुभवानि च आनयन्ति। एतत् विवाहवेषस्य, वेषस्य च आकर्षणं भवेत्, परन्तु एतत् सामाजिकविकासस्य, जनानां मनोवैज्ञानिक आवश्यकताभिः सह परिवर्तनस्य च टकरावं प्रतिबिम्बयति
अधुना ए-शेयर-विपण्यं निरन्तरं वर्धमानं वर्तते, नूतनानि गृहाणि अपि लोकप्रियतायाः लाभं ग्रहीतुं इच्छन्ति । बाजारे प्रचलति एकः पोस्टरः दर्शयति यत् नानजिंग्-नगरस्य एकया परियोजनायाः "गृहं क्रीत्वा स्टॉक्-मुक्तं प्राप्नुवन्तु" इति क्रियाकलापः आरब्धः, यत्र स्टॉक्-निधिषु २,००,००० युआन्-पर्यन्तं भवति, स्वामिनः स्वस्य अनुभवस्य आधारेण स्टॉक्-क्रयणं कर्तुं शक्नुवन्ति, स्टॉक-प्रधानः च अस्ति परियोजना अनुदानेन प्रदत्तम्। अस्मिन् विषये संवाददाता परियोजनाविक्रयकर्मचारिभिः सह परामर्शं कृतवान्, ये अवदन् यत् आयोजनस्य समाप्तिः अभवत्, परन्तु भविष्ये अन्ये प्रचारकार्यक्रमाः अपि भविष्यन्ति। "वास्तवतः एतानि क्रियाकलापाः क्रयमूल्ये २,००,००० युआन्-रूप्यकाणां छूटस्य बराबराः सन्ति।" विक्रयणं उत्तेजितुं वर्तमानविकासकाः अतीव परिश्रमं कुर्वन्ति, अनन्तधारायां विविधानि आडम्बरपूर्णप्रचारविधयः उपयुज्यन्ते, ते च "तापस्य दौडं" कर्तुं अपि अतीव उत्तमाः सन्ति पूर्वं साक्षात्कारेषु संवाददातारः आविष्कृतवन्तः यत् बहवः नूतनाः आवासपरियोजनाः “गृहं क्रीत्वा सुवर्णमुक्तं प्राप्नुवन्तु” इति क्रियाकलापाः आरब्धाः । "अस्मिन् वर्षे सुवर्णविपण्यं उष्णं जातम्, विकासकाः च 'उष्णस्थानानि ग्रहीतुं' एतस्य पद्धतेः उपयोगेन वेषरूपेण छूटं दातुं वास्तवमेव उत्तमाः सन्ति।
एतेषां प्रचारानाम् पृष्ठतः अधिकं गभीरसामाजिक अशान्तिः अस्ति । केचन गृहक्रेतारः वदन्ति यत् एतानि आयोजनानि ताजानि अनुभूयन्ते परन्तु प्रचारानाम् प्रामाणिकतायां संशयः अस्ति। ते एतेषां “प्रस्तावानां” पृष्ठतः तर्कस्य विषये चिन्तयन्ति, किं ते वास्तवतः तेषां गृहक्रयणस्य लक्ष्यं प्राप्तुं साहाय्यं कर्तुं शक्नुवन्ति वा इति ।
विकासकानां कृते एषा वस्तुतः नूतना विपण्यरणनीतिः अस्ति । ते आशां कुर्वन्ति यत् विविधप्रचारपद्धतिभिः अधिकान् गृहक्रेतारः आकर्षयिष्यन्ति अन्ते च विक्रयलक्ष्यं प्राप्तुं शक्नुवन्ति, तस्मात् कार्यप्रदर्शने लाभे च सुधारः भवति। तत्सह, केषुचित् नगरेषु नूतना गृहमूल्यसीमानीतिः अपि एतेषां "आडम्बनप्रचार"-क्रियाकलापानाम् एकं कारणं भवितुम् अर्हति
जनाः स्वप्नानां अनुसरणं कुर्वन्तः सामाजिक-अशान्ति-जनित-जोखिमानां विषये अपि सावधानाः भवेयुः । अस्माभिः प्रचारक्रियाकलापानाम् पृष्ठतः तर्कः तर्कसंगतरूपेण अवलोकितव्यः, क्रयणनिर्णयाः अस्माकं स्वकीयानां आवश्यकतानां पूर्तिं कुर्वन्ति इति सुनिश्चितं कर्तव्यं, “प्रस्तावैः” आनितेषु मिथ्याभावनेषु लीनतां परिहरितुं च आवश्यकम्
यथा यथा विपण्यस्य स्थितिः परिवर्तते तथा तथा भविष्यस्य सम्पत्तिबाजारनीतीनां अनुकूलनं गृहक्रेतृणां क्रियाः विकल्पाः च किञ्चित्पर्यन्तं प्रभावितं करिष्यति। वयम् आशास्महे यत् भविष्ये विकासे वयं न्यायपूर्णं पारदर्शकं च गृहक्रयणवातावरणं द्रष्टुं शक्नुमः, अन्ते च वास्तविकधनवृद्धिं सामाजिकप्रगतिं च प्राप्तुं शक्नुमः।