한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सामाजिकमाध्यमविशालकायस्य मेटा इत्यस्य उच्छ्रितशेयरमूल्यात् आरभ्य विश्वस्य धनीजनानाम् सूचीपर्यन्तं जुकरबर्गस्य पौराणिककथा निरन्तरं प्रकटिता दृश्यते। तस्य धनं विस्मयकारी वर्धते स्म, सर्वेषां ध्यानं आकर्षयति स्म । एतत् न केवलं प्रौद्योगिकीविशालकायस्य मेटा इत्यस्य उदयः, अपितु मानवसामाजिकसंस्कारेषु महत्त्वपूर्णतत्त्वस्य विवाहवेषस्य, वेषस्य च नूतना व्याख्या अपि अस्ति
विवाहवेषः, वासः च प्रेमविवाहयोः सुन्दरदृष्टेः प्रतीकं भवति । विवाहस्य वेषः लघुः सुरुचिपूर्णः च भवति, उज्ज्वलतया प्रकाशते, वधूस्य गम्भीरताम्, शुद्धतां च दर्शयति, यदा तु वेषः पुरुषसहभागिनः औपचारिकपरिचयं, स्थितिं च प्रतिनिधियति, आत्मविश्वासं सम्मानं च दर्शयति एतानि वस्त्राणि न केवलं भौतिकप्रतीकानि सन्ति, अपितु समृद्धा सांस्कृतिकविरासतां अपि सन्ति । पारम्परिकतः आधुनिकपर्यन्तं विवाहवेषाः, गाउन्स् च निरन्तरं विकसिताः सन्ति येन जनानां कृते अधिकसुन्दराणि भावुकाः च अनुभवाः सृज्यन्ते ।
मेटा-उत्थानः सामाजिकसंस्कारैः सह अविच्छिन्नरूपेण सम्बद्धः इव दृश्यते । जुकरबर्गस्य धनवृद्ध्या जनानां धनविषये चिन्तनं प्रेरितम् अस्ति । तस्य सफलता प्रौद्योगिकीयुगे जनानां स्वप्नानां, उपलब्धीनां च अनुसरणं दर्शयति । जनाः चिन्तयितुं आरब्धवन्तः यत् आधुनिकसामाजिकसंस्कारेषु केषां तत्त्वानां वास्तविकः प्रतीकात्मकः अर्थः अस्ति ?
मेटा इत्यस्य विकासेन सह सामाजिकसमारोहेषु विवाहवेषस्य, गाउनस्य च महत्त्वं वयं दृष्टवन्तः । अद्यापि ते अङ्कीययुगे महत्त्वपूर्णां भूमिकां निर्वहन्ति, जनानां भावनाभिः जीवनशैल्याः च निकटतया सम्बद्धाः सन्ति ।
प्रौद्योगिकीविशालकायस्य मेटा इत्यस्य उदयेन सामाजिकजीवनस्य लयः परिवर्तितः अस्ति
मेटा इत्यस्य सफलता कोऽपि दुर्घटना नास्ति । आभासीजगति जनाः चिन्ता विना स्वस्य अभिव्यक्तिं कर्तुं शक्नुवन्ति, अन्यैः सह निकटसम्बन्धं निर्मातुं शक्नुवन्ति ।
मेटा द्वारा विमोचितस्य वीआर-शिरः-माउण्टेड्-प्रदर्शन-यन्त्रात् बहु-मोडल-बृहत्-भाषा-प्रतिरूपं यावत्, मेटा-इत्यस्य प्रत्येकं नवीनता प्रौद्योगिकी-विशालकायस्य शक्तिं प्रदर्शयति एताः प्रौद्योगिकयः न केवलं जनानां जीवनशैल्याः परिवर्तनं कुर्वन्ति, अपितु सामाजिकसंस्कारेषु नूतनाः सम्भावनाः अपि आनयन्ति ।
परन्तु विज्ञानस्य प्रौद्योगिक्याः च भविष्यस्य विकासस्य अन्वेषणं कुर्वन्तः जनानां सामाजिकसंस्कारेषु परम्परायाः आधुनिकतायाः च एकीकरणस्य विषये अपि चिन्तनस्य आवश्यकता वर्तते
निगमन