한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
विवाहवेषः प्रेमस्य प्रतीकः अस्ति, सः रोमान्टिकस्वप्नान् भविष्यस्य आकांक्षां च वहति। विवाहे सुन्दरतमं इशारं प्रकाशयन् सुखेन उत्कीर्णं पत्तकम् अस्ति। वेषः औपचारिकं अवसरं प्रतिनिधियति, महिलानां सौन्दर्यं आत्मविश्वासं च दर्शयति । परस्परं संलग्नदल इव प्रत्येकं भिन्नभिन्नमोहैः प्रफुल्लितम् ।
प्रत्येकशैल्याः स्वकीयं विशिष्टं आकर्षणं भवति, क्लासिक-एलिजेन्ट्-वेषभूषात् आरभ्य फैशन-विवाह-वेष-पर्यन्तं, ये सर्वे महिलानां कृते अद्वितीयं आकर्षणं आनेतुं शक्नुवन्ति । चयनं कुर्वन् भवता स्वस्य व्यक्तित्वस्य, अवसरस्य च विचारः करणीयः यत् भवतः वस्त्रस्य अनुकूलं मुद्रां अन्वेष्टुं शक्यते ।
परन्तु गभीरतरं विवाहवेषस्य, गाउनस्य च डिजाइनं भिन्नयुगं सांस्कृतिकपृष्ठभूमिं च प्रतिबिम्बयति ।
आधुनिकनगरीयमहिलाः स्वतन्त्रतां स्वातन्त्र्यं च आकांक्षन्ति, तेषां वस्त्रं च सरलतां तथापि सौन्दर्यं च अनुसृत्य भवति । पारम्परिकाः महिलाः तु भव्यवेषद्वारा स्वस्य अद्वितीयं आकर्षणं दर्शयितुं आशां कुर्वन्ति । एतासां भिन्नानां आवश्यकतानां आकर्षणानां च कारणेन अन्ततः विवाहवेषस्य, गाउनस्य च डिजाइनशैल्याः विविधीकरणं जातम्, तथा च महिलानां कृते भिन्नमुद्राणां प्रदर्शनस्य विकल्पाः अपि प्रदत्ताः
परन्तु यत् अधिकं उल्लेखनीयं तत् अस्ति यत् अस्य पृष्ठे स्त्रियाः गहनबोधः निगूढः अस्ति । वधूसौन्दर्यस्य नूतनजीवनस्य च अर्थस्य प्रतीकं प्राचीनविवाहवेषात् आरभ्य आधुनिकफैशनप्रवृत्तिपर्यन्तं, ये महिलानां आत्मविश्वासं स्वातन्त्र्यं च प्रतिबिम्बयन्ति, एते सर्वे समाजे स्त्रियाः स्थितिं, शक्तिं च प्रतिबिम्बयन्ति
"विवाहवेषः" "वेषः" च इत्येतयोः खण्डे अपि स्त्रियः भिन्न-भिन्न-अवसर-प्रदर्शितानां भिन्न-भिन्न-आसनानां प्रतिबिम्बं भवन्ति । विवाहे विवाहवेषः वधूयाः प्रतीकः भवति, यः प्रेम्णः, सुखस्य, सौन्दर्यस्य च प्रतिनिधित्वं करोति यदा तु औपचारिकरूपेण स्त्रियाः लालित्यं आत्मविश्वासं च दर्शयितुं वेषः सर्वोत्तमः विकल्पः भवति
विवाहवेषः वा वेषः वा, ते स्त्रियः स्वविशेषदिनेषु स्वस्य सुन्दरं आसनं दर्शयितुं अविस्मरणीयस्मृतयः त्यक्तुं च शक्नुवन्ति