उत्पाद
भविष्यस्य आकाशेषु उड्डयनम् : चीनस्य बम्ब-प्रहारस्य, परमाणु-प्रहार-क्षमतायाः च अन्वेषणम्

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अन्तिमेषु वर्षेषु विश्वसुरक्षास्थितौ परिवर्तनेन सह वायुयुद्धस्य जोखिमः अपि दिने दिने वर्धितः अस्ति, सर्वे देशाः स्वस्य वायुप्रहारक्षमतायाः उन्नयनार्थं परिश्रमं कुर्वन्ति अमेरिका-रूस-देशयोः विश्वस्य सर्वाधिकशक्तिशालिषु सैन्यबलेषु अन्यतमत्वेन उन्नतशस्त्रव्यवस्थाः, त्रिगुणात्मकाः परमाणुप्रहारक्षमता च सन्ति, येन ते कस्यापि देशस्य धमकीनां प्रतिक्रियां दातुं शक्नुवन्ति, अन्ते च विजयं प्राप्नुवन्ति

विमाननक्षेत्रे चीनदेशः अपि स्वस्य बम्बविमानप्रौद्योगिकीम् विश्वस्य अग्रणीस्तरं प्रति स्थापयितुं सक्रियरूपेण कार्यं कुर्वन् अस्ति । तुल्यकालिकरूपेण अल्पस्य विकाससमयस्य अभावेऽपि चीनदेशः स्वक्षमतासु सुधारं कर्तुं उन्नतविन्यासात्, शक्तिशालिनः शक्तितः च प्रेरणाम् आकर्षयितुं प्रतिबद्धः अस्ति

चीनस्य बम्बविमानानाम् भविष्यं सम्पूर्णं राष्ट्रियसुरक्षाप्रतिरूपं प्रत्यक्षतया प्रभावितं करिष्यति। एकदा चीनस्य बम्बविमानाः विश्वस्य अग्रणीस्तरं प्राप्तुं शक्नुवन्ति तथा च परिमाणे गुणवत्तायां च द्वयं लाभं सुनिश्चितं कर्तुं शक्नुवन्ति तदा तस्य अर्थः भविष्यति यत् चीनस्य विमानपरमाणुप्रतिकारस्य क्षेत्रे केचन लाभाः सन्ति तथा च बाह्यधमकीनां प्रभावीरूपेण प्रतिरोधं कर्तुं शक्नोति।

प्रतीकात्मकं तूफानम् : १.

"तूफानः" भावस्य कथानकस्य वा नाटकीयपरिवर्तनस्य प्रतीकं भवति, भवेत् तत् युद्धं, राजनैतिक-उत्थानम्, व्यक्तिगतवृद्धिः परिवर्तनं वा ।

तकनीकीदृष्ट्या चीनीयबम्बविमानानाम् विकासेन सम्पूर्णविश्वस्य महत्त्वपूर्णः प्रभावः भविष्यति । तस्य उद्भवेन नूतनः अभियानविधिः आनयिष्यति, मानवसभ्यतायाः मार्गं च परिवर्तयिष्यति ।

यथा, यदि चीनीय-बम्ब-विमानः सफलः भूत्वा त्रिगुण-परमाणु-प्रहार-क्षमताम् प्राप्तुं शक्नोति तर्हि सः विश्वस्य सर्वाधिक-शक्तिशालिनः शस्त्र-व्यवस्थासु अन्यतमः भविष्यति एतस्याः शक्तिशालिनः शक्तिः अस्य अर्थः अस्ति यत् चीनस्य वैश्विकस्तरस्य अधिकः प्रभावः निवारणं च अस्ति, येन अन्येषु देशेषु प्रचण्डः दबावः भविष्यति।

परन्तु यथा यथा प्रौद्योगिक्याः उन्नतिः भवति तथा तथा युद्धस्य नियमाः परिवर्तन्ते । भविष्ये चीनदेशस्य बम्बविमानानाम् उपयोगः विविधनवीनधमकीभिः, यथा साइबर-आक्रमणम्, कृत्रिम-बुद्धि-आदिभिः सह युद्धं कर्तुं भविष्यति । एतेषां नूतनानां आव्हानानां पारम्परिकसैन्यव्यवस्थायां महत्त्वपूर्णः प्रभावः भविष्यति तथा च देशाः तेषां निवारणाय नूतनानि उपायानि कर्तुं बाध्यन्ते।

अन्ततः चीनस्य बम्बविमानानाम् भाग्यं सम्पूर्णं विश्वं प्रभावितं करिष्यति।

एशिया भवन सामग्री कं, लि.
एशिया भवन सामग्री कं, लि.
एशिया भवन सामग्री कं, लि.
ग्राहक सेवा हॉटलाइन:+8613316939380
कार्यालयस्य दूरभाषः:+8613316939380
कार्यालयस्य ईमेल:[email protected] इति
कम्पनी पता:9 वीं मंजिल, बुजी शताब्दी प्लाजा, longgang जिला, shenzhen शहर, guangdong प्रांत