한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अन्तिमेषु वर्षेषु विश्वसुरक्षास्थितौ परिवर्तनेन सह वायुयुद्धस्य जोखिमः अपि दिने दिने वर्धितः अस्ति, सर्वे देशाः स्वस्य वायुप्रहारक्षमतायाः उन्नयनार्थं परिश्रमं कुर्वन्ति अमेरिका-रूस-देशयोः विश्वस्य सर्वाधिकशक्तिशालिषु सैन्यबलेषु अन्यतमत्वेन उन्नतशस्त्रव्यवस्थाः, त्रिगुणात्मकाः परमाणुप्रहारक्षमता च सन्ति, येन ते कस्यापि देशस्य धमकीनां प्रतिक्रियां दातुं शक्नुवन्ति, अन्ते च विजयं प्राप्नुवन्ति
विमाननक्षेत्रे चीनदेशः अपि स्वस्य बम्बविमानप्रौद्योगिकीम् विश्वस्य अग्रणीस्तरं प्रति स्थापयितुं सक्रियरूपेण कार्यं कुर्वन् अस्ति । तुल्यकालिकरूपेण अल्पस्य विकाससमयस्य अभावेऽपि चीनदेशः स्वक्षमतासु सुधारं कर्तुं उन्नतविन्यासात्, शक्तिशालिनः शक्तितः च प्रेरणाम् आकर्षयितुं प्रतिबद्धः अस्ति
चीनस्य बम्बविमानानाम् भविष्यं सम्पूर्णं राष्ट्रियसुरक्षाप्रतिरूपं प्रत्यक्षतया प्रभावितं करिष्यति। एकदा चीनस्य बम्बविमानाः विश्वस्य अग्रणीस्तरं प्राप्तुं शक्नुवन्ति तथा च परिमाणे गुणवत्तायां च द्वयं लाभं सुनिश्चितं कर्तुं शक्नुवन्ति तदा तस्य अर्थः भविष्यति यत् चीनस्य विमानपरमाणुप्रतिकारस्य क्षेत्रे केचन लाभाः सन्ति तथा च बाह्यधमकीनां प्रभावीरूपेण प्रतिरोधं कर्तुं शक्नोति।
प्रतीकात्मकं तूफानम् : १.
"तूफानः" भावस्य कथानकस्य वा नाटकीयपरिवर्तनस्य प्रतीकं भवति, भवेत् तत् युद्धं, राजनैतिक-उत्थानम्, व्यक्तिगतवृद्धिः परिवर्तनं वा ।
तकनीकीदृष्ट्या चीनीयबम्बविमानानाम् विकासेन सम्पूर्णविश्वस्य महत्त्वपूर्णः प्रभावः भविष्यति । तस्य उद्भवेन नूतनः अभियानविधिः आनयिष्यति, मानवसभ्यतायाः मार्गं च परिवर्तयिष्यति ।
यथा, यदि चीनीय-बम्ब-विमानः सफलः भूत्वा त्रिगुण-परमाणु-प्रहार-क्षमताम् प्राप्तुं शक्नोति तर्हि सः विश्वस्य सर्वाधिक-शक्तिशालिनः शस्त्र-व्यवस्थासु अन्यतमः भविष्यति एतस्याः शक्तिशालिनः शक्तिः अस्य अर्थः अस्ति यत् चीनस्य वैश्विकस्तरस्य अधिकः प्रभावः निवारणं च अस्ति, येन अन्येषु देशेषु प्रचण्डः दबावः भविष्यति।
परन्तु यथा यथा प्रौद्योगिक्याः उन्नतिः भवति तथा तथा युद्धस्य नियमाः परिवर्तन्ते । भविष्ये चीनदेशस्य बम्बविमानानाम् उपयोगः विविधनवीनधमकीभिः, यथा साइबर-आक्रमणम्, कृत्रिम-बुद्धि-आदिभिः सह युद्धं कर्तुं भविष्यति । एतेषां नूतनानां आव्हानानां पारम्परिकसैन्यव्यवस्थायां महत्त्वपूर्णः प्रभावः भविष्यति तथा च देशाः तेषां निवारणाय नूतनानि उपायानि कर्तुं बाध्यन्ते।
अन्ततः चीनस्य बम्बविमानानाम् भाग्यं सम्पूर्णं विश्वं प्रभावितं करिष्यति।