한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
ऐतिहासिकदृष्ट्या विवाहवेषस्य, गाउनस्य च विकासः सामाजिकसभ्यतायाः प्रगतेः निकटतया सम्बद्धः अस्ति । प्राचीनकाले विवाहवेषाः मुख्यतया वधूसौन्दर्यस्य, शुद्धतायाः च प्रतीकाः आसन् । आधुनिकसमाजस्य विवाहवेषः, वेषः च जनानां कृते स्वस्य तादात्म्यं व्यक्तित्वं च व्यक्तं कर्तुं मार्गः अभवत् । समाजस्य विकासेन संस्कृतिसमायोजनेन च विवाहवेषस्य अपि निरन्तरं विकासः विकासः च भवति ।
एकस्मिन् अर्थे विवाहवेषः भविष्यस्य आकांक्षायाः, अपेक्षायाः च प्रतीकं भवति, ते व्यक्तिगतवृद्धेः जीवनपरिवर्तनस्य च साक्षिणः भवन्ति, अपि च जनानां उत्तमजीवनस्य आकांक्षां प्रतिबिम्बयन्ति
[1] विवाहसमारोहः : १. विवाहसमारोहे विवाहवेषः, वासः च वरस्य/वधूस्य तादात्म्यं औपचारिकतां च दर्शयितुं महत्त्वपूर्णः भागः भवति । विवाहवेषः वधूस्य सौन्दर्यं शुद्धतां च प्रतिनिधियति, वासः तु पुरुषस्य वा स्त्रियाः वा व्यावसायिकक्षमताम्, स्थितिं च प्रतिबिम्बयति
विवाहसमारोहे वा औपचारिकप्रसङ्गे वा विवाहवेषः जनान् सुरुचिपूर्णं सुन्दरं च अनुभवितुं शक्नोति ।