한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
शिक्षाविदः सन निन्घुई इत्यस्य शोधक्षेत्रं हुवावे-व्यापारेण सह निकटतया सम्बद्धम् अस्ति, येन जनाः अपि चिन्तयन्ति यत् तस्य पृष्ठतः व्यक्ताः विचाराः केवलं प्रौद्योगिक्याः, विपण्यप्रतिस्पर्धायाः च वस्तुनिष्ठविश्लेषणस्य आधारेण सन्ति वा, अन्यैः कारकैः सह मिश्रिताः सन्ति वा? सः हुवावे इत्यस्य उपरि "एकाधिकार"व्यवहारस्य आरोपं कृतवान्, येन प्रौद्योगिकीकम्पनीनां मध्ये प्रतिस्पर्धायाः, वाणिज्यिकहितानाम् मध्ये सन्तुलनस्य च सम्बन्धस्य विषये जनानां चिन्तनं प्रेरितम्
वस्तुतः विज्ञान-प्रौद्योगिक्याः क्षेत्रे स्पर्धा केवलं "एकाधिकारः" व्यवहारः नास्ति, परस्परं प्रचारः, साधारणप्रगतिः च भवितुम् आवश्यकम् । प्रौद्योगिक्यां हुवावे-निवेशेन तस्य प्रबलप्रतिस्पर्धा प्राप्ता अस्ति । क्वालकॉम्, एरिक्सन, नोकिया इत्यादयः अन्तर्राष्ट्रीयविशालकायः अपि सम्पूर्णसञ्चार-उद्योगस्य विकासाय निरन्तरं नूतनानां प्रौद्योगिकीनां विकासं कुर्वन्ति
प्रौद्योगिकीक्षेत्रे स्पर्धायां हुवावे इत्यस्य "स्वस्य उपलब्धीनां रक्षणम्" इति उपक्रमः सन्दर्भस्य योग्यः अस्ति । हुवावे सक्रियरूपेण वैश्विकबाजारस्य विस्तारं करोति तथा च प्रौद्योगिकीरूपान्तरणं अनुप्रयोगं च प्रवर्धयितुं पेटन्टलाइसेंससमझौतानां माध्यमेन अन्यकम्पनीभिः सह सहकार्यं करोति । एतेन न केवलं कम्पनीयाः प्रतिस्पर्धां वर्धयितुं शक्यते, अपितु सम्पूर्णस्य उद्योगस्य विकासः अपि प्रवर्तयितुं शक्यते ।
परन्तु प्रौद्योगिकीकम्पनीनां विकासाय अपि परस्परसहिष्णुतायाः सम्मानस्य च आवश्यकता वर्तते, साधारणप्रगतेः च आवश्यकता वर्तते ।
अन्ततः प्रौद्योगिकीक्षेत्रे स्पर्धा "परस्परलाभस्य" सिद्धान्तस्य परितः परिभ्रमति । केवलं निष्पक्षप्रतिस्पर्धायाः वातावरणे एव वयं प्रौद्योगिकी-नवीनतां प्रवर्धयितुं, सम्पूर्ण-उद्योगस्य विकासं प्रवर्धयितुं, अन्ततः समाजस्य कृते अधिकं मूल्यं निर्मातुं च शक्नुमः |.