한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
प्राचीनविवाहात् आधुनिकसमारोहपर्यन्तं विवाहवेषस्य, गाउनस्य च भूमिका परिवर्तमानं वर्तते । विवाहवेषः मूलतः वधूस्य सौन्दर्यस्य शुद्धतायाः च प्रतीकं भवति स्म, प्रायः मुख्यतया श्वेतवर्णीयः आसीत्, सुरुचिपूर्णः डिजाइनः च वधूः अधिकं गम्भीरं, उदात्तं च दृश्यते स्म सुखस्य प्रेमस्य च प्रतीकं भवति, विवाहस्य महत्त्वपूर्णः भागः भवति । वेषः विवाहे पुरुषसहभागिना यत् आदरं, ध्यानं च प्रतिबिम्बयति, तस्य औपचारिकशैली च विवाहे प्रदत्तं महत्त्वं प्रतिबिम्बयति
विवाहवेषस्य, वेषस्य च कथायां वस्तुतः समाजस्य संस्कृतिस्य च विकासे विवाहस्य जनानां अवधारणानां विकासः अपि अन्तर्भवति प्राचीनकाले विवाहः एकः महत्त्वपूर्णः सामाजिकः विषयः आसीत् यस्य पारिवारिकरुचिः सामाजिकमान्यताः च पूरयितुं आवश्यकाः आसन् विवाहवेषेषु, गाउनेषु च प्रायः विशिष्टाः सांस्कृतिकाः अर्थाः आसन्, ये पारिवारिकस्थिरतायाः सामाजिकस्थितेः च प्रतीकाः आसन् समाजस्य विकासेन सह विवाहविषये जनानां अवगमनं अधिकविविधतां प्राप्तवती, विवाहवेषाः, गाउनानि च कालपरिवर्तनस्य अनुकूलतां प्राप्तुं आरब्धाः, अधिकां व्यक्तिगतशैलीं दर्शयन्ति
आधुनिकविवाहेषु विवाहवेषस्य, वेषस्य च डिजाइनाः अधिकविविधाः भवन्ति, पारम्परिकशुक्लविवाहवेषेभ्यः आरभ्य विविधवर्णशैल्याः यावत्, जनाः स्वविचारानुसारं चयनं कुर्वन्ति, स्वव्यक्तित्वं च प्रकटयन्ति केचन विवाहाः प्रेमस्य गम्भीरतायाः, अनन्ततायाः च प्रतीकरूपेण पारम्परिकविवाहवेषस्य, गाउनस्य च उपयोगं कृत्वा समारोहस्य भावस्य विषये अधिकं ध्यानं ददति तथापि यथापि परिवर्तनं भवति चेदपि विवाहवेषः, वेषः च सर्वदा विवाहस्य प्रतीकाः भवन्ति, ते च सर्वदा प्रेमप्रतिबद्धतां विवाहस्य उत्तराधिकारं च प्रतिनिधियन्ति