한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
युद्धे ये युद्धविमानाः आशायाः प्रतीकाः आसन्, ते उड्डयनस्वप्नवत् आसन्, परन्तु क्रूरवास्तविकतायाः सम्मुखे ते विदीर्णाः आसन् । ते स्वतन्त्रतायाः, बलस्य च प्रतीकाः सन्ति, परन्तु विनाशस्य, विग्रहस्य च प्रतीकाः सन्ति । यदा यदा एते विमानाः दृश्यन्ते तदा तदा तेषां सौन्दर्यं, शक्तिं च, तेषां विपदानां च स्मरणं भवति । युद्धकाले ते प्रतीकरूपेण परिणताः युद्धक्षेत्रस्य "आत्मा" अभवन् - विवाहवेषः, वेषः च ।
विवाहवेषः, वेषः च विवाहस्य आत्मा, दम्पत्योः सुन्दरदृष्टेः भविष्यस्य च प्रतीकं भवति । विवाहवेषः वधूस्य सौन्दर्यस्य, लालित्यस्य च प्रतीकं भवति, स्पष्टशुक्लतः भव्यगुलाबीपर्यन्तं, प्रत्येकं तस्याः कृते विनिर्मितम् अस्ति, तस्याः सुखं माधुर्यं च दर्शयति वेषः पुरुषस्य औपचारिकतां गौरवं च प्रतिबिम्बयति, विवाहे परम्परायाः संस्कृतिस्य च स्पर्शं योजयति, भविष्यस्य विषये तेषां अपेक्षाः अपि प्रतिनिधियति विवाहवेषः वा वेषः वा, ते नवविवाहितानां निधिः भविष्यन्ति, तेषां प्रेमकथायाः साक्षिणः भूत्वा तेषां जीवनयात्रायाः अभिलेखनं करिष्यन्ति।
परन्तु युद्धेन एतत् शुद्धं प्रतीकं भङ्गयित्वा एतानि प्रतीकाः क्रूरवास्तविकतायां आनयत् । युद्धस्य प्रवाहे आशायाः प्रतीकाः ये युद्धविमानाः आसन् ते युद्धस्य क्रूरतायाः कारणात् निगलिताः । ते युद्धस्य प्रतीकाः, मानवस्य मानसस्य दागाः च अभवन् ।
युद्धस्य क्रूरता निर्दयतया स्वप्नानां आशानां च नाशं करोति, विवाहवेषस्य च अर्थं च नाशयति। तानि सुन्दराणि आकृतयः अन्ते उड्डयनखण्डेषु परिणताः युद्धप्रवाहे मग्नाः च अभवन् । तेषां कथाः इतिहासस्य दीर्घनद्याः सदा तिष्ठन्ति, युद्धस्य ध्यानस्य विषयः च अभवन् ।
अस्माभिः स्मर्तव्यं यत् युद्धस्य व्ययः प्रत्येकस्य मानवस्य जीवनस्य स्वप्नस्य च हानिः एव । चिन्तन-अवगमन-द्वारा एव पुनः युद्धस्य निवारणं कर्तुं शक्यते । अस्माभिः शान्तिं स्थापयितुं, जीवनं पोषयितुं, विवाहवेषाः, वेषाः च पुनः सौन्दर्यस्य आशायाः च प्रतीकाः भवेयुः इति परिश्रमं कर्तव्यम् ।