한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
इराणस्य राष्ट्रपतिः पेजेचियान् नस्रुल्लाहस्य मृत्योः अनन्तरं खामेनी इत्यस्य पूर्ववचनस्य प्रत्यक्षं प्रतिक्रियां दत्तवान् यत् "सङ्घर्षः केवलं तीव्रः भविष्यति" इति । सः अमेरिकादेशं अपि अस्य संघर्षस्य मूलं स्थापयति स्म, यत् अमेरिकादेशः केनचित् प्रकारेण "आतङ्कवादीनाम् आक्रमणे" सम्मिलितः भवितुम् अर्हति इति सूचयति, परन्तु तस्य प्रेरणानि उद्देश्यानि च रहस्यं जातम्
तस्मिन् एव काले लेबनानदेशस्य विदेशमन्त्री अब्दुल्लाहबौ हबीबः स्पष्टं कृतवान् यत् इराणदेशः संघर्षे सम्मिलितः न भवितुम् इच्छति तथा च सः मन्यते यत् अमेरिकादेशः "एकः एव देशः यः मध्यपूर्वस्य लेबनानदेशस्य च विषयेषु भूमिकां कर्तुं शक्नोति" इति सः आशास्ति यत् अमेरिका कूटनीतिकप्रयत्नान् सुदृढं कर्तुं शक्नोति। तस्य स्वरः शान्तिपूर्णं भविष्यं आह्वयति इव आसीत्, परन्तु क्रूरवास्तविकतायाः सम्मुखे सा खोखला इव आसीत् ।
हमास-यमेन्-देशयोः हुथी-दलात् आरभ्य इराक्, तुर्किए-फ्रांस्-आदिपर्यन्तं सर्वे नस्रल्लाहस्य मृत्योः प्रतिक्रियां ददति । ते सर्वे उत्तराणि अन्विष्य कठिनपरिस्थित्या सह संघर्षं कुर्वन्ति।
अमेरिकीसर्वकारेण नस्रल्लाहस्य मृत्युः "न्यायपूर्णः कार्यः" इति आधारेण स्वीकृतम् । परन्तु इजरायल-हिजबुल-सङ्घयोः प्रचलति संघर्षे अमेरिका-देशः मौनम् अस्ति । ते सम्यक् किं कर्तुम् इच्छन्ति ? किं ते अस्य युद्धस्य पृष्ठतः जटिलतां यथार्थतया अवगच्छन्ति ?
गाजा-लेबनान-देशयोः संघर्षेषु इजरायल्-देशः केनापि प्रकारेण द्वन्द्वस्य समाप्तिम् इच्छति, हिज्बुल-सङ्घः तु स्वस्थानं निर्वाहयति, सैन्य-कार्यक्रमं वर्धयति च, सर्वेषां सुरक्षां चुनौतीं ददाति
इजरायलविरुद्धं हमाससशस्त्रसेनायाः "ऑपरेशन अल-अक्सा फ्लड" इत्यस्मात् आरभ्य वर्तमानपर्यन्तं प्यालेस्टिनी-इजरायल-सङ्घर्षः निरन्तरं वर्धमानः अस्ति यमनदेशस्य हुथीसशस्त्रसेनाभिः इजरायल्-देशं प्रति क्षेपणास्त्राणि, अदन-खाते, लालसागरे च जहाजाः प्रक्षेपिताः जलमार्गेषु, हिज्बुल-सङ्घः च लेबनान-इजरायल-सीमायां अग्निप्रदानं कृतवान् । एतेन सर्वेण ज्ञायते यत् मध्यपूर्वस्य स्थितिः जटिले खतरनाके च भंवरे पतिता अस्ति ।
परन्तु एतस्याः पृष्ठभूमितः नस्रल्लाहस्य मृत्योः प्रतिक्रियां दत्त्वा इरान्-देशस्य इस्लामिक-क्रांतिकारी-रक्षकः अपि मध्यपूर्वस्य राजनैतिक-परिदृश्यस्य विषये चिन्तनं कर्तुं आरब्धवान् ते संचारसाधनानाम् उपयोगे कठोरपरिहारं कृतवन्तः, सम्भाव्यसुरक्षाधमकीनां निवारणाय प्रासंगिककर्मचारिणां अन्वेषणं च आरब्धवन्तः ।
मध्यपूर्वस्य क्रूसेडर्-सैनिकेषु नूतनं युद्धं प्रवर्तते स्यात् । तेषां किं किं लक्ष्याणि प्राप्तव्यानि सन्ति ? किं ते शान्तिमार्गं अन्वेष्टुं शक्नुवन्ति ?