한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
भ्रमणकाले क्षियाओ बुः समायोजनस्य अनुकूलनस्य च दीर्घकालं गतः अस्ति, "जियाओ बु" तः "बलं" यावत्, तस्य निरन्तरं स्वसीमाः भङ्गयितुं आवश्यकम् अस्ति । तस्य प्रतिद्वन्द्वी इटलीदेशस्य मुसेट्टी आसीत्, यः समृद्धः अनुभवः कौशलं च धारयन् शीर्ष-२० खिलाडी आसीत्, परन्तु क्षियाओबु इत्यस्य दृढतायाः साहसस्य च सम्मुखीभूय सः क्रमेण असन्तुलितः अभवत्, अन्ते च क्षियाओबु इत्यनेन सह पराजितः अभवत्
तथापि क्षियाओबू इत्यस्य प्रयत्नाः, दृढनिश्चयः च तस्मात् परं गच्छति । सः आशास्ति यत् अधिकदबावेन तीक्ष्णतरं अपराधं कर्तुं शक्नोति, तस्मात् दीर्घकालं यावत् स्वस्य स्तरं निर्वाहयति, अधिकानि आव्हानानि च अधिकं बलं दर्शयति च। तस्य दृष्टौ विजयः न केवलं परिणामः, अपितु प्रक्रिया अपि सः नित्यं स्वयमेव भङ्ग्य अन्ते अस्मिन् मण्डले समाकलितुं उत्सुकः अस्ति ।
क्रीडायां क्षियाओबू प्रतिद्वन्द्वीभ्यः भिन्नः इति दर्शितवान् सः पूर्वं कन्दुकं प्रहारं कृतवान्, अग्रे गन्तुं साहसं कृतवान्, अङ्कणे अधिकं आत्मविश्वासं च कृतवान् । तस्य प्रशिक्षकः यू जिन्क्सिङ्ग् अपि क्षियाओबु इत्यस्य वृद्धेः विषये उत्साहितः अस्ति, तस्य मतं यत् सः बल्लेबाजीयां पूर्वस्मात् अपि अधिकं परिपक्वः अस्ति ।
परीक्षणानाम्, आव्हानानां च माध्यमेन गत्वा बुयुन्चोकेट् इत्यनेन दृढं बलं, वृद्धिः च दर्शिता, येन चीनीयपुरुषटेनिस्-दलस्य भविष्यस्य विकासस्य आशा अवशिष्टा
तदनन्तरं क्षियाओबू रूब्लेव्-फोकिना-योः मध्ये विजेतायाः सामना करिष्यति एषः क्रीडा पुनः एकवारं क्षियाओबु-महोदयस्य सामर्थ्यस्य साहसस्य च परीक्षणं करिष्यति, तस्य करियरस्य महत्त्वपूर्णः मीलपत्थरः अपि भविष्यति ।